Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
सुक्कमहाझाणसंसियमणेहिं । न कओ मणप्पओसो पीलिज्जंतेसु जंतंमि ॥ ४४३ ॥ १६७८ ॥ तह धन्नसालिभद्दा अणगारा दोवि तवमहिड्डीया। वेभारगिरिसमीवे नालंदाए समीवंमि ॥ ४४४ ॥ १६७९॥ जुअलसिलासंथारे पायवगमणं उवगया जुगवं । मासं अणूणगं ते वोसट्ठनिसहसवंगा ॥ ४४५ ॥ १६८० ॥ सीयायवझडियंगा लग्गुद्धियमंसण्हारुणि विणट्ठा । दोवि अणुत्तरवासी महेसिणो रिद्धिसंपण्णा ॥ ४४६॥ १६८१॥ अच्छेरयं च लोए ताण तहिं देवयाणुभावेणं । अन्जवि अट्टिनिवेसं पंकिव सनामगा हत्थी ॥ ४४७॥१६८२।। जह ते समंसचम्मे दुबलविलग्गेवि शो सयं चलिया । तह अहियासेयचं गमणे वंपिमं दुक्खं ॥ ४४८ ॥ ॥ १६८३ ॥ अयलग्गाम कुटुंबिय सुरइयसयदेवसमणयसुभदा । सबे उ गया खमगं गिरिगुहनिलयनियच्छीय ॥ ४४९ ॥ १६८४ ॥ ते तं तवोकिलंतं वीसामेऊण विणयपुवागं । उवलद्धपुण्णपावा फासुयसु| यत्रेण पीड्यमानैः ॥ ४४३ ॥ तथा धन्यशालिभद्रौ अनगारौ द्वावपि तपोमहर्द्धिको । वैभारगिरिसमीपे नालन्दायाः समीपे ॥ ४४४ ॥ |शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ । मासमनूनं तो निःसहव्युत्सृष्टसर्वाङ्गी ॥४४५।। शीतातपक्षपिताङ्गो लमोद्धृत(भग्नास्थि)मांसनायुको विनष्टौ । द्वावपि अनुत्तरवासिनौ महर्षी ऋद्धिसंपन्नौ जातौ ॥४४६॥ आश्चर्य च लोके तयोस्तत्र देवताऽनुभावेन । अद्यापि | पङ्के इवास्थिनिवेशं स्वनामको हस्तिनौ (विद्यते) ॥ ४४७ ॥ यथा तो समांसचर्मणि दुर्बलविलनेऽपि देहे न स्वयं चलितौ तथाऽध्यासितव्यं गमने स्तोकमपीदं दुःखम् ॥ ४४८ ॥ अचलप्रामे कौटुम्बिकाः सुरतिकशतकदेवश्रमणकसुभद्राः । सर्वेऽपि गताः क्षपणकं गिरि|गुहानिलयेऽद्राक्षिषुः ॥ ४४९ ॥ ते तं तपःछाम्यन्तं विश्रम्य विनयपूर्वम् । उपलब्धपुण्यपापाः प्रासुकं सुमहिमानमका(रिह ॥ ४५० ॥
Fer Personal Private se
च.स.२२

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286