Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 252
________________ चालणिव कओ। तणुओवि मणपओसो न य जाओ तस्स ताणुवरि ॥ ४२९ ॥ १६६४ ॥ धीरो चिलाइपुत्तो मृइंगलियाहिं चालिणिध कओ।न य धम्माओ चलिओ तं दुकरकारयं वंदे ॥ ४३० ॥१६६५ ॥ गयसुकुमा-1 लमहेसी जह दडो पिइवणंसि ससुरेणं । न य धम्माओ चलिओ तं दुक्करकारयं वंदे ॥ ४३१ ॥१६६६ ॥ जह तेण सो हुयासो सम्म अइरेगदृसहो सहिओ। तह सहियो सुविहिय ! उवसग्गो देहदुक्खं च ॥ ४३२॥ ॥ १६६७ ॥ कमलामेलाहरणे सागरचंदो सुईहि नभसेणं । आगंतॄण सुरत्ता संपइ संपाइणो वारे॥४३३ ॥ ॥ १६६८ ॥ जा तस्स खमा तइया जो भावो जा य दुक्करा पडिमा । तं अणगार! गुणागर तुमंपि हियएण चिंतेहि ॥ ४३४॥१६६९ ॥ सोऊण निसासमए नलिणिविमाणस्स वण्णणं धीरो । संभरियदेवलोओ उज्जेणि | अवंतिसुकुमालो॥ ४३५ ॥ १६७०॥ चित्तूण समणदिक्खं नियमुज्झियसवदिवआहारो। बाहिं वंसकुडंगे धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे ॥ ४३० ॥ गजमुकुमालमहर्षिर्यथा दग्धः पितृवने | श्वशुरेण । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे ॥४३१॥ यथा तेन स हुताशनः सम्यगतिरेकदुःसहः सोढः । तथा सोढव्यः सुविहित ! | उपसर्गो देहदुःखं च ।।४३२।। कमलामेलोदाहरणे सागरचन्द्रः सूचिभिः(मृतः)नभःसेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति |॥ ४३३ ।। या तस्य क्षमा तदा यो भावो या च दुष्करा प्रतिमा । तद् अनगार! गुणाकर! त्वमपि हृदयेन चिन्तय ॥ ४३४ ॥ भुत्वा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः । संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ॥४३५॥ गृहीला पणदीक्षा नियमोज्झित For Pesonel Private Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286