Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 250
________________ Jain Education Internation | धिरपक्ष सवाहारं महतणू प || ४१५ || १६६० ॥ तिविशेवसग्ग सहिउं पडिमं सो अनुमासिपं धीरो। || ठाइ य पुचाभिमुो उत्तमधिइसत्तसंजुत्तो ॥ ४१६ ।। १६५१ ॥ सा य पगतंतलोहियमेयवसा मंसलपरी (लंघरा) पट्टी | खज्जइ खगेहिं दूसहनिसहचंचुप्पहारेहिं ॥ ४१७ ।। १६५२ ॥ मसएहिं मच्छियाहि य कीडीहिवि मंससंपलगाहिं । खज्जंतोवि न कंपइ कम्मविवागं गणेमाणो ॥ ४१८ ।। १६५३ ॥ रतिं च पयइविहसियसियालियाहिं निरणुकंपाहिं । उवसग्गिज्जइ धीरो नाणाविहरूवधाराहिं ॥ ४१९ । १६५४ ॥ चिंतेइ य खरकरवयअसिपंजरखग्गमुग्गरपहाओ । इणमो न हु कट्ठयरं दुक्खं निरयग्गिदुक्खाओ ॥ ४२० ।। १६५५ ।। एवं च गओ पक्खो बीओ पक्खो य दाहिणदिसाए । अवरेणवि पक्वोवि य समइकंतो महेसिस्स ॥ ४२१ ॥ ।। १६५६ ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहइ । पडिओ य दुमासंते नमोत्ति वोत्तुं जिनिंदाणं रशिखरे शिलातले निर्मले महाभागः । व्युत्सृजति स्थिरप्रतिज्ञः सर्वाहारं महातनुं च ।। ४१५ ॥ त्रिविधोपसर्गान् सहित्वा प्रतिमां सोऽर्द्धमासिकीं धीरः । तिष्ठति च पूर्वाभिमुख उत्तमधृतिसत्त्वसंयुक्तः ॥ ४१६ ।। सा च प्रगलदुधिरमेदवशामांसव्याप्ता पृष्ठिः । खाद्यते खगै: निसृष्टदुःसहच प्रहारैः || ४१७ || मशकैर्मक्षिकाभिश्च कीटिकाभिरपि मांससंप्रलग्नाभिः । खाद्यमानोऽपि न कम्पते कर्मविपाकं गणयन् ॥ ४१८ ।। रात्रौ च प्रकृतिविहसितशृगालिकाभिर्निरनुकम्पाभिः । उपसर्ग्यते धीरो नानाविधरूपधारिणीभिः ॥ ४१९ ॥ चिन्तयति च खरक्रकचासिपञ्जरखङ्गमुद्गरप्रहारात् । इदं नैव कष्टकरं दुःखं नरकाग्निदुःखाच्च ।। ४२० ।। एवं च गतः पक्षो द्वितीयः पक्षच दक्षिणस्यां दिशि । अपरस्यामपि पक्षोऽपि च समतिक्रान्तो महर्षेः || ४२१|| तथोत्तरस्यां पक्षं भगवान् अविकम्पमानसः सहते । For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286