Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पइण्णयदसए १० मरणस-
माही
पायवगमणं निवण्णो उ॥४३६ ॥१६७१॥ वोसट्ठनिसटुंगो तहिं सो भुल्लुकियाइ खाओ उ । मंदरगिरिनि- चिलातिकंपं तं दुकरकारयं वंदे ॥४७॥१६७२ ॥ मरणंमि जस्स मुकं सुकुसुमगंधोदयं च देवेहिं । अववि गंधवई|8| पुत्रादिसा तं च कुडंगीसरहाणं ॥ ४३८॥ १६७३ ॥ जह तेण तस्थ मुणिणा सम्मं सुमणेण इंगिणी तिण्णा। तह, दृष्टान्ताः तूरह उत्तम8 तं च मणे सन्निवेसेह ॥ ४३९ ॥१६७४ ॥ जो निच्छएण गिण्हइ देहच्चाएवि न अट्ठियं कुणइ । सो साहेइ सकजं जह चंदवडिंसओ राया ॥४४०॥ १६७५ ॥ दीवाभिग्गहधारी दूसघणविणयनिच्चलनगिंदो। जह सो तिण्णपइण्णो तह तूरह तुम पइन्नंमि ॥ ४४१ ॥ १६७६ ॥ जह दमदंतमहेसी पंडयकोरव | मुणी धुयगरहिओ। आसि समो दुण्डंपिहु एव समा होह सवत्थ ॥ ४४२ ॥ १६७७॥ जह खंदगसीसेहिं
॥१२६॥
| सर्वदिव्य आहारः । बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः ॥४३६॥ निःसहव्युत्सृष्टाङ्गस्तत्र सः शृगाल्या खादितस्तु । मन्दरगिरिनिष्कम्पं तं दुष्करकारकं वन्दे ॥ ४३७ ॥ मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः । अद्यापि गन्धवती सा (भूमिः) तच्च कुडङ्गेश्वरस्थानम् ॥ ४३८ ॥ यथा तेन तत्र मुनिना सम्यक् सुमनसा इङ्गिनी तीर्णा । तथा त्वरस्व उत्तमार्थे वच्च मनसि संनिवेशय ॥ ४३९ ॥ यो निश्चयेन गृहाति देहत्यागेऽपि नास्थितिं करोति । स साधयति स्वकार्य यथा चन्द्रावतंसको राजा ॥४४०॥ दीपामिप्रहधारी दुःसह (पाप)नविनयननिश्चलनगेन्द्रः । यथा स तीर्णप्रतिज्ञस्तथा त्वरस्व त्वं प्रतिज्ञायाम् ॥ ४४१॥ यथा दमदन्तमहर्षिः कौरवपाण्डवाभ्यां गर्हितस्तुतोही मुनिः । आसीहयोरपि समः एवं समो भव सर्वत्र ॥ ४४२ ॥ यथा स्कन्दकशिष्यैः शुक्लमहाध्यानसंसृतमनस्कैः । न कृतो मनःप्रद्वेपो
CR
For Personal Private Use Only

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286