Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पइण्णयदसए १० मरणसमाही
जिनधर्मादिदृष्टान्ताः
॥ ४२२ ॥ १६५७ ॥ कंचणपुरम्मि सिट्ठी जिणधम्मो नाम सावओ आसी । तस्स इमं चरियपयं तउ एयं कित्तिम मुणिस्स ॥ ४२३ ॥ १६५८ ॥ जह तेण वितथमुणिणा उवसग्गा परमदूसहा सहिया। तह उवसग्गा सुविहिय ! सहियथा उत्समटुंमि ॥ ४२४ ॥ १६५९ ॥ निप्फेडियाणि दुण्णिवि सीसावेढेण जस्स अच्छीणि ।। न य संजमाउ चलिओ मेअन्जो मंदरगिरिव ॥ ४२५ ॥ १६६० ॥ जो कुंचगावराहे पाणिदया कुंचगंपि नाइक्खे । जीवियमणुपेहंतं मेयजरिसिं नमसामि ॥ ४२६ ॥ १६६१॥ जो तिहिं पएहिं धम्म समइगओ संजमं समारूढो । उवसमविवेगसंवर चिलाइपुत्तं नमसामि ॥ ४२७ ॥ १६६२॥ सोएहिं अइगयाओ लोहियगंधेण जस्स कीडीओ खायंति उत्तमंगं तं दुक्करकारयं वंदे ॥ ४२८ ॥ १६६३ ॥ देहो पिपीलियाहिं चिलाइपुत्तस्स
॥१२५॥
पतितश्च द्विमास्यन्ते जिनेन्द्रेभ्यो नमोऽस्त्वित्युक्त्वा ॥ ४२२ ।। काञ्चनपुरे श्रेष्ठी जिनधर्मो नाम श्रावक आसीत् । तस्यैतचरितपदं तत् एतत्कृत्रिममुनेः ॥ ४२३ ॥ यथा तेन वितथमुनिना उपसर्गाः परमदुष्कराः सोढाः। तथोपसर्गाः सुविहित ! सोढव्या उत्तमार्थे ।।४२४।। निष्काशिते द्वे अपि शिरसावेप्टेन यस्याक्षिणी । न च संयमाच्चलितो मेतार्यों मन्दरगिरिरिव ।। ४२५ ॥ यः क्रौञ्चकापराचे प्राणिदयायाः | क्रौञ्चकमपि नारव्यत् । तं संयमजीवितमनुप्रेक्षमाणं मेतार्षि नमस्यामि ॥ ४२६ ॥ यस्त्रिभिः पदैर्धर्म समधिगतः संयमं च समारूढः । | उपशमविवेकसंवरैस्तं चिलातीपुत्रं नमस्यामि ।। ४२७ ॥ श्रोतोभिरमिगता रुधिरगन्धेन यस्य कीटिकाः । खादन्त्युत्तमाङ्गं तं दुष्करका
| ॥१२५॥ रकं वन्दे ॥ ४२८ ।। देहः पिपीलिकाभिश्चिलातीपुत्रस्य चालनीव कृतः । तनुकोऽपि मनःप्रद्वेषो न च जातस्तस्य तासामुपरि ॥ ४२९ ।।
Educat
onal
For Personal SP
Une Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286