Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पइण्णय
दसए १० मरणसमाही
लासु य वेयणासुइन्नासु । सम्मं अहियासंतो इणमो हियएण चिंतिजा ॥४०८॥१६४३ ॥ बहुपलियसा- गत्यन्तरगराइं सहाणि मे नरयतिरियजाईसुं। किं पुण सुहावसाणं इणमो सारं नरदुहंति? ॥४०९ ॥१६४४ ॥ दुःखस्मासोलस रोगायंका सहिया जह चक्किणा चउत्थेणं । वाससहस्सा सत्त उ सामण्णधरं उवगएणं ॥४१॥ रणा ॥ १६४५ ॥ तह उत्तमट्टकाले देहे निरवक्खयं उवगएणं । तिलच्छित्तलावगा इव आयंका विसहियवाओ ॥ ४११ ॥ १६४६ ॥ पारियायगभत्तो राया पट्टीइ सेट्ठिणो मूढो । अचुण्हं परमन्नं दासी य सुकोवियम-13 गुस्सा ॥ ४१२ ॥ १६४७ ॥ सा य सलिलुल्ललोहियमंसवसापेसिथिग्गलं चित्तुं । उप्पइया पट्ठीओ पाई जह रक्खसवहुच ॥ ४१३ ॥ १६४८ ॥ तेण य निवेएणं निग्गंतूणं तु सुविहियसगासे। आरुहियचरित्तभरो सीहोरसियं समारूढो ॥ ४१४ ॥ १६४९॥ तम्मि य महिहरसिहरे सिलायले निम्मले महाभागो। वोसिरइ
॥१२४॥
चिन्तयेत् ॥ ४०८॥ बहुपल्योपमसागरोपमाणि यावत् दुःखानि मया नरकतिर्यगजातिषु सोढानि किं पुनः सुखावसानमिदं सारं नरदुःख| मिति ॥ ४०९ ॥ षोडश रोगातकाः पोढा यथा चक्रिणा चतुर्थेन । वर्षसहस्राणि सप्त तु श्रामण्यधरत्वमुपगतेन ॥ ४१०॥ तथोत्तमार्थकाले देहे निरपेक्षतामुपगतेन । तिलक्षेत्रलावका इव आतङ्का विसोढव्याः ॥ ४११॥ परिबाड्भक्तो राजा पृष्ठौ श्रेष्ठिनो मूढः ।। अत्युष्णं परमानमदात् सुकोपितमनुष्यात् ।। ४१२ ॥ सा च पात्री सलिलार्द्ररुधिरमांसवसापेशीथिग्गलं गृहीत्वा पृष्ठेरुत्पतिता यथा राक्षसवधूः ।। ४१३ ॥ तेन च निदेन निर्गत्य तु सुविहितसकाशे। आरूढचारित्रभरः सिंहोरस्यं समारूढः॥ ४१४ ॥ तस्मिंश्च महीधर
॥१२४३
For Personal Private Use Only

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286