Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 244
________________ ४॥ १६०८ ॥ जाओ परवसेणं संसारे वेयणाओ घोराओ। पत्ताओ नारगत्ते अहुणा ताओ विचिंतिजा ॥३७॥ Si॥१६०९॥ इहि सयं वसिस्स उ निरुवमसुक्खावसाणमुहदयं (कडुयं)। कल्लाणमोसहं पिय परिणाम-15 सुहं न तं दुक्खं ॥ ३७॥१६१० ॥ संबंधि यंधवेसु य न य अणुराओ खणंपि काययो । तेचिय हुँति अमित्ता जह जणणी बंभदत्तस्स ॥ ३७६ ॥ १६११॥ वसिऊण व सुहिमज्झे बच्चइ एगाणिओ इमो जीवो। मोत्तूण सरीरघरं जह कण्हो मरणकालम्मि ॥ ३७७ ॥ १६१२ ॥ इम्हि व मुहुत्तेणं गोसे व सुए व अद्धरत्ते वा। जस्स न नज्जइ वेला कदिवसं गच्छिई जीवो? ॥ ३७८ ॥ १६१३ ।। एवमणुचिंतयंतो भावणुभावाणुरत्त सिय-18 लेसो । तद्दिवस मरिउकामो व होइ झाणम्मि उजुत्तो ॥ ३७९ ॥ १३१४ ।। नरगतिरिक्खगईसु य माणुसदे CACAKALAKAASAN |संसारभैरवदुःखानाम् । तैः प्रमत्तेषु सदा कुतः सौख्यं च मोक्षश्च ? ॥३७॥ याः पारवश्येन संसारे वेदना घोराः । प्राप्ता नारकत्येऽधुना ता विचिन्तय ।। ३७४ । इदानीं ववशस्य तु निरुपमसौख्यावसानमुखकटुकम् । कल्याणौप, पिव परिणाममुखं न तदुःखम ॥ ३७५ ॥ सम्बन्धिबान्धवेषु च न चानुरागः क्षणमपि कर्त्तव्यः । ते चैव भवन्त्यमित्राणि यथा जननी ब्रह्मदत्तस्य ॥ ३७६ ।। उपित्वा |च सुहन्मध्ये व्रजत्येकाक्ययं जीवः । मुक्त्वा स्वशरीरगृहं यथा कृष्णो मरणकाले ॥ ३७७ ॥ अधुना वा मुहूर्तेन प्रभाते वा श्वो वाऽर्द्धरात्रे वा । यस्य न जायते वेला क दिवसे गमिष्यति जीवः॥३७८।। एवमनुचिन्तयन् भावानुभावानुरक्तः सितलेश्यः । तस्मिन दिने मर्नु कामो वा (ऽपि) भवति ध्याने उद्युक्तः ॥३७९॥ नरके तिर्यग्गतिषु च मानुपदेवत्ययोर्वसता यस्सुखदुःखं प्राप्तं तदनु चिन्तयेत् संस्तारके For P Jan Education n ation www.jamelibrary.org al Pal Only

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286