Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 223
________________ पइण्णयदसए १० मरणसमाही - ॥१११॥ C+ SCANCAKACIDCOCAKRA आलोयवं मायं मुत्तूण निस्सेसं ॥ २२४॥१४५९॥ सुबहुंपि भावसल्लं आलोएऊण गुरुसगासम्मि । निस्सल्लो| ममत्वादि संथारं उवेइ आराहओ होइ ॥ २२५॥१४६०॥ अप्पपि भावसल्लं जे णालोयंति गुरुसगासम्मि । धंतंपि त्यागः सुयसमिद्धा न हु ते आराहगा हुंति ॥२२६॥१४६१॥ नवि तं विसंच सत्थं च दुप्पउत्तो व कुणइ वेयालो। भावशजंतं व दुप्पउत्तं सप्पो व पमायओ कुविओ ॥ २२७ ॥ १४६२॥ जं कुणइ भावसलं अणुद्धियं उत्तमट्टका- W ल्यो द्धारः लम्मि । दुल्लहबोहीयत्तं अणंतसंसारियत्तं च ॥ २२८ ॥ १४६३ ॥ तो उद्धरंति गारवरहिया मूलं पुणन्भवलयाणं । मिच्छादसणसल्लं मायासल्लं नियाणं च ॥ २२९॥१४६४॥ कयपावोऽवि मणूसो आलोइय निदिय गुरुसगासे । होइ अइरेगलहुओ ओहरियभरुव भारवहो ॥ २३० ॥ १४६५ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवइसंति । तं तह अणुचरियचं अणवत्थपसंगभीएणं ॥ २३१॥१४६६॥ दसदोसविप्पमुकं तम्हा मुक्त्वा निःशेषाम् ।। २२४ ॥ सुबह्वपि भावशल्यमालोच्य गुरुसकाशे । निःशल्यः संस्तारकमुपैति (यः सः) आराधको भवति ॥२२५॥ अल्पमपि भावशल्यं ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव त आराधका भवन्ति ॥ २२६ ।। नैव तत् विषं च शस्त्रं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं वा दुष्प्रयुक्तं सो वा प्रमादतः कुपितः ।। २२७ ॥ यत्करोति भावशल्यं अनुद्धृतं उत्तमार्थकाले । दुर्लभबोधिकत्वं अनन्तसंसारिकत्वं च ।। २२८ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदान |च ॥ २२९ ॥ कृतपापोऽपि मनुष्यः गुरुसकाशे आलोच्य निन्दयित्वा । भवत्यतिरेकलघुः उत्तारितभर इव भारवाट् ॥ २३०॥ ॥११॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरवः उपदिशन्ति । तत्तथा अनुचरितव्यं अनवस्थाप्रसङ्गभीतेन ।। २३१ ॥ दशदोषविषमुक्कं तस्मात् + + CA COMC459 JanEducation inimational For P onal Private Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286