Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education Internation
ऊण कामगुणे । अच्चासायणविरओ रक्खामि महवए पंच || २६२ ।। १४९७ ॥ सत्तभयविप्पक्को चत्तारि निरंभिऊण य कसाए । अट्टमयट्टाणजडो रक्खामि महतए पंच ॥ २६३ ॥। १४९८ || मणसा माणसच्चविक चायासचेण करणसच्चेण । तिविहेण अप्पमत्तो रक्खामि महवए पंच ॥ २६४ ॥। १४९९ ॥ एवं तिदंडविरओ निकरणसुद्धो तिमलनिस्सल्लो । तिविहेण अप्पमत्तो रक्खामि महबए पंच ।। २६५ ।। १५०० ॥ सम्मत्तं समिइओ गुत्तीओ भावणाओं नाणं च । उवसंपन्नो जुत्तो रक्खामि महत्र पंच ।। २६६ ।। १५०१ ॥ संगं परिजाणामि सल्लंपि य उद्धरामि तिविहेणं । गुत्तीओ समिईओ मज्झ ताणं च सरणं च ।। २६७ ।। १५०२ ।। जह खुहियचक्कवाले पोयं रयणभरियं समुद्दम्मि । निजामया घरिंनी कबर (कर)णा बुद्धिसंपण्णा ॥ २६८ ॥ ।। १५०३ ॥ तवपोअं गुणभरियं परीसहुम्मीहि धणियमाइवं । तह आराहिंति विऊ उचएमऽवलंबगा
गुणान् । अत्याशातनाविरतः ० ॥ २६२ ॥ सप्तभयविप्रमुक्तः चतुरो निरुद्ध्य च कपायान् । त्यक्ताष्टमदस्थान: ० ॥ २६३ ॥ मनसा मनः सत्यवित् वाचासत्येन करणसत्येन ( युक्तः ) त्रिविधेनाप्यप्रमत्तः ० ॥ २६४ ॥ एवं त्रिदण्डविरतः त्रिकरणशुद्धः त्रिशल्यनिःशल्य | त्रिविधेनाप्रमत्तः ॥ २६५ ॥ सम्यक्त्वं समिती: गुप्तीः भावना ज्ञानं च । उपसम्पन्नो युक्तः ॥ २६६ ॥ सङ्गं परिजानामि शल्यमपि चोद्धरामि त्रिविधेन । गुप्तयः समितयः मम त्राणं शरणं च ।। २६७ ॥ यथा क्षुभितचक्रवाले समुद्रे रत्नभृतं पोतं । निर्यामका धारयन्ति कृतरचना : ( करणाः ) बुद्धिसम्पन्नाः ॥ २६८ ॥ तपः पोतं गुणभृतं परीपहोर्मिभिः वाढमाविष्टम् ( धारयित्वा ) ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286