Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
X
पइण्णयदसए १० मरणसमाही
उत्तमार्थ सिद्धिः परिकर्म
॥११४॥
ACCOCALCASSACROCOM
माधीरा ॥ २६॥१५०४ ॥ जइ ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा। गिरिकुहरकंदरगया साहति
य अप्पणो अहूं ॥ २७० ॥ १५०५ ॥ जइ ताव सावयाकुलगिरिकंदरविसमंदुग्गमग्गेसु । धिइधणियबद्धकच्छा साहंति य उत्तम अहूँ ॥ २७१ ॥१५०६॥ किं पुण अणगारसहायगेण वेरग्गसंगहबलेणं । परलोएण ण सका। संसारमहोदहि तरिउं? ॥ २७२ ॥ १५०७॥ जिणवयणमप्पमेयं महुरं कन्नामयं सुणताणं । सका ह साहमज्झा साहेउं अप्पणो अहं ॥ २७३ ॥१५०८॥ धीरपुरिसपण्णत्तं सप्पुरिसनिसेवियं परमघोरं । धन्ना सिलातलगया साहिंती अप्पणो अटुं ॥ २७४ ॥ १५०९ ॥ बाहेइ इंदियाई पुचमकारियपइट्ठचारिस्स। अकयपरिकम्म कीवं मरणेसु अ संपउत्तंमि ॥ २७५ ॥ १५१०॥ पुचमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवइ परीसहसहो विसयसुहपराइओ जीवो ॥ २७६ ॥ १५११॥ पुचिं कारियजोगो समाहिकामो य मर| उपदेशावलम्बका धीराः विदः तथाऽऽराधयन्ति ॥ २६९ ॥ यदि तावत्ते सुपुरुषा आत्मारोपितभाराः निरपेक्षा गिरिकुहरकन्दरागताः | साधयन्ति चात्मनोऽर्थम् ।। २७० ॥ यदि तावद् श्वापदाकुलगिरिकन्दराविषमदुर्गमार्गेषु । वाढं धृतिबद्धकच्छाः उत्तमार्थ साधयन्ति ॥२७१।। किं पुनरनगारसहायकेन वैराग्यसङ्ग्रहवलेनापरलोकेन न शक्यः संसारमहोदधिस्तरीतुम् ? ।। २७२ ।। जिनवचनमप्रमेयं मधुरं कर्णामृतं शृण्वता साधुमध्ये आत्मनोऽर्थः साधयितुं ?, शक्य एव ॥२७३।। धीरपुरुषप्रज्ञप्तं सत्पुरुषनिसेवितं परमघोरं। आत्मनोऽयं धन्याः शीलातलगताः साधयन्ति ।। २७५ ॥ बाधयन्ति इन्द्रियाणि पूर्व अकारितप्रतिष्टाचारितस्य अकृतपरिकाणं कीवं मरणे सम्प्रयुक्ते ॥ २७५ ॥ पूर्वमकृतयोगः समाधिकामोऽपि मरणकाले । न भवति परीषहसहः विषयसुखपराजितो जीवः ॥ २७६ ॥ पूर्व कृतयोगः
SACROCRACANCY
॥११४॥
www.jainelibrary.org
Jan Education in
For Personal Private Use Only

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286