Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 233
________________ पइण्णय दसए १० मरणस माही ॥ ११६ ॥ Jain Education International अतिणिज्जं सवं भासाह अभासणिज्जं च । कारण य अकरणिज्जं वोसिरि तिविहेण सावज्जं ॥ २९८ ॥। १५३३।। अस्संजमवोसिरणं उवहिविवेगो तहा उवसमी अ । पडिरूवजोगविरिओ खंतो मुत्तो विवेगो य ॥ २९९ ॥ १५३४ ॥ एयं पञ्चक्खाणं आउरजणं आवईसु भावेणं । अन्नतरं पडिवन्नो जंपतो पावइ समाहिं ॥ ३०० ॥। १५३५ ॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । तेसिं सरणोवगओ सावज्यं वोसिरामिति ॥ ३०१ ॥ १५३६ ॥ ( इति सिरिमरणविभत्तिसुए संलेहणासुयं सम्मत्तं ||२|| अथ आराहणासुधं लिख्यते इति प्रत्यन्तरेऽधिकं ॥ ) सिद्धे उयसंपन्नो अरिहंते केवली य भावेण । इतो एगतरेणवि पण आराहओ होइ ।। ३०२ ।। १५३७ ।। ॐ समुहन्नवेयणो पुण समणो हिययम्मि किं निवेसिज्जा ? | आलंबणं च काई काऊण मुणी दुहं सहइ ? || ३०३ || ॥ १५३८ ॥ नरए अणुत्तरेसु अ अणुत्तरा वेयणाओ पताओ । वहनेण पमाए ताओवि अनंतसो पत्ता चाकरणीयं व्युत्सृजामि त्रिविधेन सावयम् ।। २९८ || असंयमव्युत्सर्जनं उपधिविवेकश्च तथा उपशमश्च । प्रतिरूपयोगवीर्यवान् क्षान्तो मुको विविक्तश्च ।। २९९ ॥ एतत् प्रत्याख्यानं आतुरजनः आपत्सु भावेनान्यतरत्प्रतिपन्नः ( इदं ) जल्पन् प्राप्नोति समाधिम् ।। ३०० || मम मङ्गलमन्तः सिद्धाः साधवः श्रुतं च धर्मश्च । तेषां शरणोपगतः सावयं व्युत्सृजामीति ।। ३०१ ॥ सिद्धानु पसंपन्नः अर्हतः केवलिनश्च भावेन । एपामेकतरेणापि पदेनाराधको भवति ॥ ३०२ ॥ समुदीर्णवेदनः पुनः श्रमणो हृदये किं निवेशयेत् ? । आलंबनानि च कानि कृत्वा मुनिर्दुःखं सहते ? || ३०३ ॥ नरकेषु अनुत्तरेषु च अनुत्तरा वेदनाः प्राप्ताः प्रमादे For Personal & Private Use Only संवेगपदं प्रत्याख्यानं ॥ ११६ ॥ www.jamelibrary.org

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286