Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
AAAAAAKAAS
सकारसहिओ नाणी कम्मं खयं नेइ ॥ २९॥१५२६ ॥ जह अग्गिमि व पषले खडपूलिय खिप्पमेव झामेइ । तह नाणीवि सकम्म खवेइ ऊसासमित्तेणं ॥ २९२ ॥ १५२७ ॥ न हु मरणम्मि उवग्गे सको बारसविहो| सुयक्खंधो । सो अणुचिंतेउं धंतपि समत्थचित्तेणं ॥२९३ ॥ १५२८ ॥ इक्कम्मिवि जंमि पए संवेगं कुणइ8 वीयरागमए । वच्चइ नरो अविग्धं तं मरणं तेण मरितछ ॥ २९४ ॥ १५२९ ॥ इकम्मिवि जम्मि पए संवेग कुणइ वीयरागमए । सो तेण मोहजालं छिंदइ अझप्पओगेणं ॥ २९५ ॥ १५३० ॥ जेण विरागो जायइ तं तं सपायरेण करणिज्जं । मुच्चइ हु ससंवेगी अणंतओ होइ असंवेगी॥ २९६ ॥ १५३१ ॥ धम्मं जिणपण्णसं सम्मत्तमिणं सद्दहामि तिविहेणं । तसवायरभूयहियं पंथं निवाणमग्गस्स ॥१॥ (प्रत्यंतरेऽधिका) समणोऽहंति य पढमं यीयं सवत्थ संजओमित्ति । सत्वं च वोसिरामी जिणेहिं जं जं पडिक्कुटुं ॥ २९७ ॥ १५३२ ॥ मणसावि कर्म क्षयं नैति ॥ २९१ ॥ यथा प्रबलोऽग्निः तृणपुलिकान् क्षिप्रमेव ध्यायति । तथा ज्ञान्यपि उच्छासमात्रेण स्वकर्म क्षपयति ॥२९२॥ नैव मरणे समीपगे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ॥ २९३ ।। एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमार्गे। ब्रजति च नरोऽविघ्नं तन्मरणं तेन मर्त्तव्यम् ॥ २९४ ।। एकस्मिन् । सः तेन मोहजालं छिनत्ति अध्यात्मयोगेन ॥ २९५ ॥ येन विरागो जायते तत् तत् सर्वादरेण कर्त्तव्यम् । मुच्यते एव ससंवेगः असंवेगोऽनन्तको भवति ।। २९६ ।। धर्मे जिनप्रज्ञप्तं इदं सम्यक्त्वं च अधामि त्रिविधेन । त्रसबादरभूतहितं पन्थानं निर्वाणमार्गस्य (१ प्र०) भमणोऽहमिति च प्रथम द्वितीयं सर्वत्र |संयतोऽस्मीति । सर्वच व्युत्सृजामि जिनैः यद् यद् प्रतिकुष्टम् ॥ २९७ ॥ मनसाप्यचिन्तनीयं सर्व भाषयाऽभाषणीयं च । कायेन
www.jainelibrary.org
For P
onal Private Use Only
Jan Education
in

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286