Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
दसए १०
मरणस
माही
पइण्णय-कम्मकलंकलवलिं छिंदइ संथारमारूढो || ३११ ।। १५४६ ॥ धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमं५ घोरं । उत्तिष्णोमि तु रंग हरामि आराहणपडागं ॥ ३१२ । १५४७ ॥ घीर ! पडागाहरणं करेहि जह तंसि देसकालम्मि । सुप्तत्थमणुगुणितो घिइनिञ्चलबद्धकच्छाओ ॥ ३१३ ।। १५४८ ॥ चत्तारि कसाए तिम्नि गारवे पंच इंदियग्गामे । जिणिउं परीसहसहे (०सहेऽविय) हराहि आराहणपडागं ॥ ३९४ ॥। १५४९ ॥ न य मणसा चिंतिला जीवामि चिरं मरामि व लहुंति । जइ इच्छसि तरिचं जे संसारमहो अहिमपारं ।। ३१५ ।। ।। १५५० ॥ जह इच्छसि नीसरिडं सवेसिं चेव पावकम्माणं । जिणवयणनाणदंसणचरित भावुज्जुओ जग्ग ।। ३१६ ।। १५५१ ॥ दंसणनाणचरिते तवे य आराहणा चउक्खंधा । सा चेव होइ तिविहा उक्कोसा मज्झिमजहण्णा ॥ ३१७ ॥ १५५२ ॥ आराहेऊण विऊ उक्कोसाराहणं चउक्खंधं । कम्मरयविष्यमुको तेणेव भवेण
॥ ११७ ॥
Jain Education Internationa
पताका
हरणं
मारूढः || ३२१ ॥ धीरपुरुषैः कथितं सत्पुरुषनिषेवितं परमघोरम् । उत्तीर्णोऽस्मि रङ्गं हराम्याराधनापताकाम् || ३१२ ॥ धीर ! पताकाहरणं कुरु ( एवं ) यथा तस्मिन् देशकाले । सूत्रार्थमनुगुणयन् धृतिनिश्चलबद्धकक्षाकः ||३१३ ॥ चतुरः कषायान् त्रीणि गौरवाणि पंचेन्द्रियप्रामान्। जित्वा परीषहानपि च हराराधनापताकाम् ॥ ३९४ ॥ न च मनसा चिन्तयेत् जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ ३१५ ॥ यदीच्छसि निस्तरीतुं सर्वेभ्यश्चैव पापकर्मभ्यः । जिनवचनज्ञानदर्शनचारित्रभावोद्यतो जागृहि ॥ ११७ ॥ ।। ३१६ ।। दर्शने ज्ञाने चारित्रे तपसि चाराधना चतुःस्कन्धा । सैव भवति त्रिविधा उत्कृष्टा मध्यमा जघन्या ॥ ३१७ ॥ आराध्य
For Personal & Private Use Only
www.jinelibrary.org

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286