Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पहाणथदसए १० मरणसमाही
सुज्झइ दुफरकारी जाणइ मग्गंति पावए किति । विणिगृहितो निंदं तम्हा आलोयणा सेया ॥२८॥१५२०॥
अग्गिम्मि य उदयम्मि य पाणेसु य पाणषीयहरिएसुं । होइ मओ संथारो पडिवजह जो(जई) असंभंतो P॥२८६ ॥ १५२१ ॥ नवि कारणं तणमओ संधारो नवि य फासुया भूमी। अप्पा खलु संथारो होइ विसुद्धो
मरंतस्स ॥ २८७ ॥ १५२२ ॥ जिणवयणमणुगया मे होउ मई झाणजोगमल्लीणा। जह तम्मि देसकाले अमूढहै सनो चए देहं ॥ २८८ ॥ १५२३ ॥ जाहे होइ पमत्तो जिणवयणरहिओ अणायत्तो । ताहे इंदियचोरा करेंति
तवसंजमविलोमं ॥ २८९ ॥ १५२४ ॥ जिणवयणमणुगयमई जवेलं होइ संवरपविट्ठो। अग्गी व वायसहिओ समूलडालं डहइ कम्मं ॥ २९० ॥ १५२५ ॥ जह डहइ वायसहिओ अग्गी हरिएवि रुक्खसंघाए। तह पुरि
अभ्युचतं | मरण संस्तारका | जिनवचनमहिमा
॥११५॥
गुरुभ्यः नैव तयाराधका भवन्ति ॥२८४॥ शुद्ध्यति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगृहयन् निन्दा तस्मादालोचना श्रेयसी ॥ २८५ ॥ अमौ च उदके च प्राणेषु च प्राणवीजहरितेषु । भवति मृतस्य संस्तारकः प्रतिपद्यते यदि असंभ्रान्तः ॥ २८६ ॥ नैव कारणं तृणमयः संस्तारकः नापि च प्रासुका भूमिः । आत्मा खलु संस्तारको भवति विशुद्धो म्रियमाणस्य ।। २८७ ॥ जिनवचनानुगता ध्यानयोगाश्रिता मम मतिर्भवतु । यथा तस्मिन्नवसरेऽमूढसंज्ञो देहं त्यजेयम् ।। २८८ ॥ यदा भवति प्रमत्तः जिमवचनरहितः परायत्तः । तदा इन्द्रियचौराः कुर्वन्ति तपःसंयमप्रातिकूल्यम् ॥ २८९ ॥ जिनवचनानुगतमतिः यस्यां बेलायां भषति संवरप्रविष्टः । वातसहितः अनिरिव समूलडालं कर्म दहति ॥ २९० ॥ यथा वातसहितोऽग्निः हरितानपि वृक्षसखातान् । दहति तथा पुरुषकारसहितो ज्ञानी |
A...
AIN॥११५॥

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286