Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 227
________________ पइणणाय- दसए १० मरणसमाही तृप्तेरभावः महाव्रतरक्षा परिच्छिण्णा ॥ २५४ ॥ १४८९ ॥ जा काइ पत्थणाओ कया मए रागदोसवसएणं । पडिबंधेण यहविहा तं निंदे तं च गरिहामि ॥ २५५ ॥ १४९० ॥ तूण मोहजालं छित्तूण य अट्टकम्मसंकलियं । जम्मणमरणऽरह [भिन्नूण भवा णु मुचिहिसि ॥ २५६ ॥१४९१ ॥ पंच य महत्वयाई तिविहं तिविहेण आरुहेऊणं । मणवयणकायगुत्तो सजो मरणं पडिच्छिज्जा (लहिज्जा)॥२५७ ॥ १४९२ ॥ कोहं माणं मायं लोहं पिजं तहेव दोसं च । चइऊण अप्पमत्तो रक्खामि महबए पंच ॥ २२८॥१४९३ ॥ कलहं अभक्खाणं पेसुन्नपि य परस्स परिवायं । परिवजितो गुत्तो रक्खामि महबए पंच ॥ २५९ ॥ १४९४ ॥ किण्हा नीला काऊ लेसं झाणाणि | अप्पसत्याणि । परिवर्जितो गुत्तो रक्खामि महत्वए पंच ॥ २६०॥१४९५ ।। तेऊ पम्हं सुफ लेसा झाणाणि सुप्पसत्थाणि । उवसंपन्नो जुत्तो रक्खामि महत्वए पंच ॥ २६१ ॥ १४९६ ॥ पंचिंदियसंवरणं पंचेव निलंभि ॥११३॥ या काचित् प्रार्थना कृता मया रागद्वेषवशगेन प्रतिबन्धेन बहुविधा तां निन्दे तां च गहें ।। २५५ ॥ हत्त्वा मोहजालं छित्त्वा चाष्टकर्मशृङ्खलां। जन्ममरणारहट्टं भित्त्वा भवाद् मुच्यसे ।। २५६ ।। पश्न च महात्रतानि त्रिविधं त्रिविघेनारोह्य । मनोवचनकायगुप्तः सद्यो मरणं प्रतीप्सेत् ।। २५७।। क्रोधं मानं मायां लोभं प्रेम तथैव द्वेपं च । त्यक्त्वा अप्रमत्तः रक्षामि महात्रतानि पञ्च ॥२८॥ कलह अभ्याख्यानं पैशून्यमपि च परस्य परिवादं । परिवर्जयन् गुप्तः रक्षामि महात्रतानि पञ्च ।। २५९ ।। कृष्णां नीलां कापोती लेश्यां ध्याने अप्रशस्ते । परि०॥ २६० ॥ तैजसी पद्मां शुक्लां लेइयां ध्याने सुप्रशस्ते उपसम्पन्नो युक्तः ।। २६१ ॥ पञ्चेन्द्रियसंवरणं पञ्चैव निरुद्धव काम ॥११३॥ CAM Jan Educati o n For Personal Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286