Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 226
________________ मए पहुसो। आहारिया य परिणामिया य न य तेसु तित्तोऽहं ॥ २४७ ॥ १४८२॥ आहारनिमित्तेणं मच्छा. वचंतिऽणुत्तरं नरयं । सचित्ताहारविहिं तेण उ मणसाऽवि निच्छामि ॥ २४८॥१४८३ ॥ तणकट्टेण व अग्गी लवणसमुद्दो नईसहस्सहिं । न इमो जीवो सक्को तिप्पे कामभोगेहि ।। २४९॥१४८४ ॥ लवणयमुहसामाणो दप्पूरो धणरओ अपरिमिजो । न हुसको तिप्पेउं जीवो संसारियमुहेहिं ।। २००॥ १४८५ ॥ कप्पतरुसंभ-18 वेसु य देवुत्तरकुरुवंसपमूएसुं। परिभोगेण न तित्तो न य नरविजाहरसुरेसुं ॥ २५१ ॥ १४८६॥ देविंदचकवहित्तणाई रजाई उत्तमा भोगा । पत्ता अणंतखुत्तो न यऽहं तित्तिं गओ तेहिं ॥ २५२॥ १४८७ ॥ पय-14 क्खीरुच्छुरसेसु य साऊसु महोदहीसु बहुसोवि । उववतो न य तण्हा छिन्ना ते सीयलजलेहिं ॥ २५३ ॥ ॥ १४८८ ॥ तिविहेणवि सुहमउलं जम्हा कामर इविसयसुक्खाणं । बहुसोऽवि समणुभूयं न य तुह तण्हा| आहारिताश्च परिणामिताश्च न च तैस्तृप्तोऽहं ॥ २४७ ।। आहारनिमित्तेन मत्स्या ब्रजन्ति अनुत्तरं नरकं । सचित्ताऽऽहारविधिं तेन तु| मनसापि नेच्छामि ॥ २४८ ॥ तृणकाष्ठेरग्निरिव नदीसहस्रैः लवणसमुद्र इव । नायं जीवः शक्यः तर्पयितुं कामभोगैः ।। २४९ ॥ लवणमुखसमानः दुष्पूरः धनरयोऽपरिमेयः । नैव शक्यः तर्पयितुं जीवः सांसारिकसुखैः ॥ २५० ॥ कल्पतरुसम्भवैः देवकुरुत्तरकुरुप्रसूतैः । परिभोगैर्न तृप्तः न च नरविद्याधरसुरभवजैः ।। २५१ ।। देवेन्द्रचक्रवर्तित्वानि राज्यानि 'उत्तमा भोगाः । प्राप्ता अनन्तकृत्वः न चाहं तृप्तिगतस्तैः ।। २५२ ।। पक्षीरेक्षुरसेषु च स्वादुपु महोदधिषु बहुशोऽपि । उत्पन्नो न च तृष्णा छिन्ना तव शीतलजलैः ॥ २५३ ॥ त्रिविधेनापि सुखमतुलं यस्मात् कामरतिविषयसौख्यैः । बहुशोऽपि समनुभूतं न च तव तृष्णा परिच्छिन्ना ॥ २५४ ।। www.jainelibrary.org For morals Private Use Only Jan Education n ation

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286