Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पडण्णयदसए १० मरणस
प्रत्याख्यानं भवभावना पंडितमरणं
माही
॥११२॥
COCCALCORRC
॥१४७४ ॥ उडमहे तिरियम्मि य मयाणि बालमरणाणिऽणताणि । तो ताणि संभरंतो पंडियमरणं मरीहामि ॥ २४० ॥१४७५ ॥ माया मित्ति पिया मे भाया भजत्ति पुत्त धूया य । एयाणिऽचिंतयंतो पंडियमरणं मरीहामि ॥ २४१॥१४७६ ।। मायापिइबंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिनिवासीहिं न य ते ताणं च सरणं च ॥ २४२॥ १४७७ ॥ इको जायइ मरद इको अणुहवइ दुक्कयविवागं । इको अणुसरइ जीओ जरमरणचउग्गईगुविलं ॥२४३ ॥ १४७८॥ उच्वेवणयं जम्मणमरणं नरएसु वेयणाओ य। एयाणि संभरंतो पंडियमरणं मरीहामि ॥ २४४ ॥ १४७९ ॥ इकं पंडियमरणं छिंदइ जाईसयाणि बहुयाणि । तं मरणं मरियवं जेण मओ सुम्मओ (मुक्कओ) होइ ॥ २४५ ॥१४८० ॥ कइया णु तं सुमरणं पंडियमरणं जिणेहि |पण्णत्तं । सुद्धो उद्वियसल्लो पाओवगमं मरीहामि ॥ २४६ ॥१४८१ ॥ संसारचक्कवाले सत्वेऽवि य पुग्गला ऊर्द्धमधस्तिरश्चि च मृतानि बालमरणानि अनन्तानि । ततस्तानि स्मरन् पण्डितमरणं मरिष्ये ॥ २४० ॥ माता मे इति पिता मे भ्राता भार्या इति पुत्रो दुहिता च । एतानि अचिन्तयन् पण्डितमरणं मरिष्ये ॥ २४१ ।। मातापितृबन्धुभिः संसारस्थैः पूरितो लोकः । बहुयोनिनिवासिभिर्न च ते त्राणं च शरणं च ॥ २४२ ॥ एको जायते म्रियते एकोऽनुभवति दुष्कृतविपाकं । एकोऽनुसरति | |जीवो जरामरणचतुर्गतिगुपिलं (भवम् ) ॥ २४३ ॥ उद्वेजकं जन्ममरणं नरकेपु वेदनाश्च । एताः स्मरन् पण्डितमरणं मरिष्ये ॥२४४।। एक पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तेन मरणेन मर्त्तव्यं येन मृतः सुमृतः (मुक्तः ) भवति ॥ २४५ ॥ कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उद्धृतशल्यः पादपोपगतो मरिष्ये ।। २४६ ॥ संसारचक्रवाले सर्वेऽपि च पुद्गला मया बहुशः ।
ACADAIN
॥११२॥
Jan Education
i
www.jainelibrary.org
For Personal Private Use Only
n

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286