Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
जयं मरणं ॥ ३८॥ १२७३ ॥ आयंके उवसग्गे तितिक्खयाबंभचेरगुत्तीसु । पाणिदयातवहे सरीरपरिहार बुच्छेओ॥३९॥ १२७४ । पडिमासु सीहनिक्कीलियासु घोरे अभिग्गहाईसु । छच्चिय अम्भितरए बज्झे य तवे समणुरत्ता ॥४०॥ १२७५ ।। अविकलसीलायारा पडिवन्ना जे उ उत्तम अह । पुबिल्लाण इमाण य भणिया आराहणा चेव ॥४१॥ १२७६ ।। जह पुबडुअगमणो करणविहीणोऽवि सागरे पोओ । तीरासन्नं पावइ रहिओऽवि अवल्लगाईहिं ॥ ४२ ॥ १२७७ ॥ तह सुकरणो महेसी तिकरण आराहओ धुवं होइ । अरु लहइ उत्तमट्टं तं अइलाभत्तणं जाण ॥ ४३ ॥१२७८ ॥ एस समासो भणिओ परिणामवसेण सुविहियजणस्स । इत्तो जह करणिजं पंडियमरणं तहा सुणह ॥ ४४ ॥१२७९ ॥ फासेहिंति चरित्तं सवं सुहसीलयं पजहिऊणं । घोरं परीसहच अहियासिंतो घिइबलेणं ॥४५॥ १२८०॥ सद्दे रूवे गंधे रसे य फासे य निग्घिआतंक उपसर्गः तितिक्षाब्रह्मचर्यगुप्तिषु । प्राणिदयाहेतोः तपोहेतोः शरीरपरिहाराय व्युच्छेदः ॥३९॥ प्रतिमासु च सिंहनिःक्रीडितादिपु घोरा-14 | मिमहादिषु । पदमु चैवाभ्यन्तरेषु बाह्येषु च (द्वादशधा) तपसि समनुरक्ताः ॥४०॥ अविकलशीलाचाराः प्रतिपन्ना ये तूत्तममर्थम् । पूर्वेपामेषां च भणिता आराधनैव ॥ ४१ ॥ यथा पूर्वमुद्रूतगमनः करणविहीनोऽपि सागरे पोतः । तीरासन्नं प्राप्नोति रहितोऽप्यवल्लकादिभिः ॥४२॥ तथा सुकरणो महर्षिः त्रिकरण आराधको ध्रुवं भवति । असौ लभते उत्तममर्थ तद् अति लाभवत्त्वं जानीहि ॥४३॥ एप समासो भणितः परिणामवशेन सुविहितजनस्य । इतो यथा करणीयं पंडितमरणं तथा शृणुत ॥४४॥ स्प्रक्ष्यति चारित्रं सर्व सुखशीलत्वं ग्रहाय ।। | घोरां परिषहचमूमध्यासीनो धृतिबलेन ॥४५॥ शब्द रूपे गन्धे रसे च स्पर्शे च निघृणतया धृत्या । सर्वान् कपायान निहन्तुं सदा परमो,
Oy
For Ponal Prva
Jan Education
www.jamelibrary.org
and

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286