Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
पइण्णय
दसए १:
मरणस
माही
॥ १०६ ॥
Jain Education International
त्रयोरुद्यमः
विट्टम्मि ॥ १५० ॥ १३८५ ॥ अविरहिया जस्स मई पंचहिं समिईहिं तिहिवि गुत्तीहिं । न य कुणइ राग- * ज्ञानचारिदोसे तस्स चरितं हवइ सुद्धं ।। १५१ ।। १३८६ ।। उक्कोसचरित्तोऽवि य परिवडई मिच्छभावणं कुणइ । किं पुण सम्मद्दिट्ठी सरागधम्मंमि वहंतो ? ।। १५२ ।। १३८७ ॥ तम्हा घत्तह दोस्रुवि काउं जे उज्जमं पयत्तेणं । सम्मत्तम्मि चरित्ते करणम्मि अ मा पमाह । १५३ ।। १३८८ ॥ जाव य सुई न नासइ जाव य जोगा न ते पराहीणा । सद्रा व जा न हायइ इंद्रियजोगा अपरिहीणा ॥ १५४ ॥ १३८९ ॥ जाव य खेमसुभिक्वं आयरिया जाव अत्थि निज्जवगा । इड्डीगारवरहिया नाणचरणदंसणंमि रया ।। १५५ ।। १३९० ॥ ताव खमं काउं जे सरीरनिक्वणं विउपसत्थं । समग्रपडागाहरणं सुविहियहं नियमजुत्तं ।। १५६ ।। १३९९ ।। हंदि अणिच्चा सद्धा सुई य जोगा य इंदियाई च । तम्हा एवं नाउं विहरह तवसंजमुजुत्ता ॥ १५७ ॥। १३९२ ।। ताविनष्टे ॥ १५० ॥ अविरहितं पञ्चसु समितिषु तिसृष्वपि गुप्तिषु यस्य मतिः । न च करोति रागद्वेषौ चारित्रं तस्य भवति शुद्धं ।। १५१ ।। उत्कृष्टचारित्रोऽपि च परिपतति मिध्यात्वभावनां (यदि ) करोति । किं पुनः सम्यग्दृष्टिः सरागधर्मे वर्त्तमानः ? ।। १५२ ।। तस्माद् यतस्व द्वयोरपि कर्त्तुं उद्यमं प्रयत्नेन । सम्यक्त्वे चारित्रे, करणे च मा प्रमादिष्ट ।। १५३ ।। यावच श्रुतिर्न नश्यति यावच्च योगा न तव परा धीनाः । श्रद्धा च यावन्न हीयते इन्द्रिययोगाश्चापरिहीणाः ॥ १५४ ॥ यावच्च क्षेमसुभिक्षे यावच्चाचार्याः सन्ति निर्यामकाः । ऋद्धिगौरवरहिता ज्ञानचरणदर्शनेषु रताः ।। १५५ ।। तावन् क्षमं कर्तुं शरीरनिक्षेपणं विद्वत्प्रशस्तं । समयपताकाहरणं सुविहितेष्टं नियमयुक्तम् ॥ १०६ ॥ ।। १५६ ॥ हन्त अनित्या श्रद्धा श्रुतिश्च योगाश्चेन्द्रियाणि च । तस्मादेतत् ज्ञात्वा विहरत तपःसंयमोयुक्ताः ॥ १५७ ॥ तद् एतन्
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286