Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 218
________________ च. स. १९ Jain Education International ।। १४२२ ।। निखिला फासेयवा सरीरसंलेहणाविही एसा । इतो कसायजोगा अज्झप्पविहिं परम वृच्छं ।। १८८ ।। १४२३ ।। कोहं खमाइ माणं मद्दवया अज्जवेण मायं च । संतोसेण व लोहं निज्जिण चत्तारिवि कसाए || १८९ ।। १४२४ | कोहस्स व माणस्स व मायालोभेसु वा न एएसिं । वच्चई वसं खर्णपि हु दुग्ग इगवणकराणं ॥ १९० ॥। १४२५ ॥ एवं तु कसायरिंग संतोसेणं तु विज्झयो । रागद्दोसपवत्तिं वज्जेमाणस विज्झाइ ॥ १९९ ॥ १४२६ ॥ जाति केइ ठाणा उदीरगा हुंति हु कसायाणं । ते उ सया वज्र्ज्जतो विमुत्तसंगो मुणी विहरे ।। १२२ ।। १४२७ ॥ संतोवसंतधिइमं परीसहविहिं व समहियासंतो । निस्संगपाइ सुविहिप संलिह मोहे कसाए य ॥ १९३ ॥ १४२८ ॥ इट्ठाणिट्टेसु सया सदफरिसरसख्वगंधेहिं । सुहदुक्ख निविसेसो जियसंगपरीसहो विहरे ॥ १९४ ॥ १४२९ ॥ समिईसु पंचसमिओ. जिणाहि तं पंच इंदिए सुट्ट शरीरसंलेखनाविधिरेषः । अतः कपाय ( जय ) योग्यमध्यात्मविधिं परमं वक्ष्ये ।। १८८ ।। क्रोधं क्षमया मानं मार्दवेन आर्जवेन मायां च संतोषेण च लोभं निर्जय चतुरोऽपि कपायान् ।। १८९१ । क्रोधस्य च मानव च मायालोभयोश्च नैतेषां । व्रजति वशं क्षणमपि दुर्गतिगति( प्राप्ति) वर्धनकराणाम् ॥ १५० ॥ एवं तु कषायाभिः संतोषेण तु विध्यापयितव्यः । रागद्वेषप्रवृत्तिं वर्जयतो विध्याति ।। १९१ ॥ यावन्ति कानिचित् स्थानानि उदीरकाणि भवन्ति कषायाणां । तानि सदा वर्जयन् विमुक्तसंगो मुनिर्विहरेत् । १९२ ।। शान्त उपशान्त धृतिमान परीषविधिं समध्यासयन् । निस्संगतया सुविहित ! संलिख कपायान् मोहं च ।। १९३ ॥ इष्टानिष्टेषु सदा शब्दस्पर्श रसरूपगन्धेषु सुखदुःखनिर्विशेषो जितसंगपरीपहो विहरेः ॥ १९४ समितिषु पंचसु समितो जय त्वं पंचेन्द्रियाणि सुष्ठु । त्रिभिगौरव रहितो भवति ॥ For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286