Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 219
________________ पइण्णयदसए १० मरणसमाही ॥१०९॥ HOCOLLACY तिहिं गारवेहिं रहिओ होह तिगुत्तो य दंडेहिं ॥ १९५ ॥ १४३०॥ सन्नासु आसवेसु अ अट्टे रुद्दे अतं विसु- कषायरागद्वप्पा । रागहोसपवंचे निजिणिउं सवणोजुत्तो ॥ १९६ ॥ १४३१ ॥ को दुक्खं पाविजा? कस्स य सुक्खेहि | द्वेषनिग्रहः विम्हओ हुज्जा? । को व न लभिज मुक्खं ? रागहोसा जइ न हुजा ॥ १९७ ॥ १४३२ ॥ नवि तं कुणइ अमित्तो सुद्द विय विराहिओ समत्थोवि । जं दोवि अनिग्गहिया करंति रागो य दोसोय ॥१९८॥१४३३॥ तं मुयह रागदोसे सेयं चिंतेह अप्पणो निचं । ज तेहिं इच्छह गुणं तं वुक्कह बहुतरं पच्छा ॥१९९ ॥१४३४ ॥ इहलोए आयासं अयसं च करिंति गुणविणासं च । पसर्वति य परलोए सारीरमणोगए दुक्खे ॥ २००॥ ॥१४३५ ॥ घिद्धी अहो अकजं जं जाणंतोऽवि रागदोसेहिं । फलमउलं कडुयरसं तं चेव निसेवए जीवो ॥ २०१॥१४३६ ॥ तं जइ इच्छसि गंतुं तीरं भवसायरस्स घोरस्स । तो तवसंजमभंडं सुविहिय ! गिण्हाहि त्रिगुप्तश्च दण्डेषु ।। १९५ ।। संज्ञासु आश्रवेषु च आर्ते रौद्रे च त्वं विशुद्धात्मन् ! । रागद्वेषप्रपंचान् निर्जेतुं सत्रण ! उद्युक्तो (भव) ॥ १९६ ॥ को दुःखं प्राप्नुवीत ? कस्य वा सौख्यैर्विस्मयो भवेत् । को वा न लभेत मोक्षं ? रागद्वेषौ यदि न स्याताम् ॥ १९७ ॥ नैव तत् करोति अमित्रं सुष्टुपि बिराद्धः सनथोऽपि । यद् द्वावपि अनिगृहीतौ कुरुतो रागश्च द्वेषश्च ।। १९८ ॥ तत् मुञ्चत रागद्वेषौ | श्रेयः चिन्तयत आत्मनो नित्यम् । यं ताभ्यामिच्छत गुणं तस्माद्वहुतरं पश्चात् लभध्वं ।। १९९ ।। इह लोके आयासं अयशश्च कुरुतो, | गुणविनाशं च । प्रमुवाते च परलोके च शारीरमनोगतानि दुःखानि ।। २०० ।। धिग् धिग् अहो अकार्य यत् जानानोऽपि रागद्वेपा ॥१०९ भ्याम् । फलमतुलं कटुकरसं तावेव निपेवते जीवः ॥ २०१॥ तद् यदीच्छसि गन्तुं तीरं भवसागरस्य घोरस्य । तर्हि तपःसंयमभाण्डं

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286