Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
RACKERALCASSADOctorate
पयत्थेसु पुच्छणिज्जाणं । नाणेण जोऽवयारे सिद्धिपि गएसु सिद्धेसु ।। १४३ ॥ १३७८॥ किं इत्तो लट्टयरं अच्छेरययं व सुंदरतरं वा? । चंदमिव सबलोगा बहुस्सुयमुहं पलोयंति ॥ १४४ ॥ १३७९ ॥ चंदाउ नीइ जुण्हा बहुस्सुयमुहाओ नीइ जिणवयणं । जं सोऊण सुविहिया तरंति संसारकंतारं ॥ १४५ ।। १३८० ॥ चउदसपुवधराणं ओहीनाणीण केवलीणं च । लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नाणं ॥ १४६॥ १३८१ ॥ नाणेण विणा करणं न होइ नाणंपिकरणहीणं तु । नाणेण य करणेण य दोहि वि दुक्खक्खयं होई ॥१४७॥१३८२।। दढमूलमहाणंमिवि वरमेगोऽवि सुयसीलसंपण्णो । मा हु सुयसीलविगला काहिसि माणं पवयणम्मि, ॥ १४८ ॥ १३८३ ॥ तम्हा सुयम्मि जोगो कायचो होइ अप्पमत्तेणं । जेणऽप्पाण परंपि य दुक्खसमुद्दाओ तारेइ ॥ १४९ ॥ १३८४ ॥ परमत्थम्मि सुदिट्टे अविणढेसु तवसंजमगुणेसु । लन्भइ गई विसुद्धा सरीरसारे प्रच्छनीयेभ्यः । ज्ञानेन येऽवतारयति सिद्धिमपि गतान् सिद्धान् ॥ १४३ ।। किमितो लष्टतरमाश्चर्यकारकं वा सुन्दरतरं वा ? | चन्द्रमिव सर्वलोका बहुश्रुतमुखं प्रलोकन्ते ॥ १४४ ॥ चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखात् निर्गच्छति जिनवचनं । यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं ॥ १४५ ॥ चतुर्दशपूर्वधराणां अवधिज्ञानिनां केवलिनां च । लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ।। १४६ ॥ ज्ञानेन विना करणं न भवति ज्ञानमपि करणहीनं तु । ज्ञानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति ॥ १४७ ।। दृढमूलमहाजने|ऽपि एकोऽपि श्रुतशीलसंपन्नो वरं । श्रुतशीलविकलान् मा मानं प्रवचने कार्षीः ॥ १४८ ।। तस्मात् श्रुते योगः कर्त्तव्यो भवत्यप्रमत्तेन । येनात्मानं परमपि च दुःखसमुद्रात् तारयति ।। १४९ ।। परमार्थे सुदृष्टे अविनष्टेपु तपःसंयमगुणेषु । लभ्यते गतिर्विशुद्धा शरीरसारे
Jan Education
matina
For Personal Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286