Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 211
________________ हिमा पइण्णय-18| तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१३५ ॥१३७० ॥ नाणे आउत्ताणं नाणीणं नाणजोगजुत्ताणं । को निजरं ज्ञानमदसए १० तुलिज्जा चरणे य परक्कमंताणं? ॥ १३६ ॥ १३७१ ॥ नाणेण वज्जणिज्नं वजिजइ किजई य करणिज्जं । नाणी टू मरणस- *जाणइ करणं कजमकज्नं च वज्जेउं ॥ १३७॥१३७२॥ नाणसहियं चरितं नाणं संपायर्ग गुणसयाणं । एस माही जिणाणं आणा नत्थि चरित्तं विणा णाणं ॥१३८॥१३७३ ।। नाणं सुसिक्खियत्वं नरेण लडूण दुल्लहं बोहिं । ॥१०५॥18 जो इच्छइ नाउं जे जीवस्स विसोहणामग्गं ॥ १३९ ॥ १३७४ ॥ नाणेण सवभावा णज्जंती सबजीवलोअंमि । तम्हा नाणं कुसलेण सिक्खियवं पयत्तेणं ॥ १४० ॥ १३७५॥ न हु सक्का नासेउं नाणं अरहंतभासियं| लोए । ते धन्ना ते पुरिसा नाणी य चरित्तजुत्ता य ॥१४१ ॥१३७६ ॥ बंधं मुक्खं गइरागयं च जीवाण |जीवलोयम्मि । जाणंति सुयसमिद्धा जिणसासणचेइयविहिण्णू ॥ १४२ ॥ १३७७ ॥ भई सुबहुसुयाणं सव| त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण ।। १३५ ॥ ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां । को निर्जरां तोलयेत् चरणे च पराक्रममाणानां ॥ १३६ ॥ ज्ञानेन वर्जनीयं वय॑ते क्रियते च करणीयं । ज्ञानी जानाति करणं कार्यमकार्य च वर्जयितुम् ॥ १३७ ॥ ज्ञानसहितं चारित्रं ज्ञानं संपादकं गुणशतानां । एपा जिनानामाज्ञा नास्ति चारित्रं विना ज्ञानं ।। १३८ ॥ ज्ञानं सुशिक्षयितव्यं नरेण लब्ध्वा सुदुर्लभं बोधिं । य इच्छति ज्ञातुं जीवस्य विशोधनामार्गम् ।। १३९ ॥ ज्ञानेन सर्वभावा ज्ञायन्ते सर्वजीवलोके । तस्मात् ज्ञानं कुशलेन शिक्षयितव्यं प्रयत्नेन ॥ १४०॥ नैव शक्यं नाशयितुं लोकेऽईद्भाषितं ज्ञानं । ते धन्यास्ते पुरुषा ज्ञानिनश्च चारित्रयुक्ताश्च ॥ १४१॥ का॥१०५॥ बन्धं मोक्षं गतिमागतिं च जीवानां जीवलोके । जानन्ति श्रुतसमृद्धा जिनशासनचैत्यविधिज्ञाः ।। १४२ ॥ भद्रं बहुश्रुतेभ्यः सर्वपदार्थेषु JanEducation trimmational For Personal Private Use Only

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286