Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
ज्ञानाद्यु
डण्णय-18॥१३०५ ॥ एवं एवद्वियस्सवि आलोएवं विसुद्धभावस्स । जं किंचिवि विस्सरियं सहसकारेण वा चकाट।
आलोचदसए १० ॥ १२१ ॥ १३५६ ॥ आराहओ तहवि सो गारवपरिकुंचणामयविहणो । जिणदेसियस्स धीरो सहहगो मुत्ति-18 नादोषादि मरणस
मग्गस्स ॥ १२२॥ १३५७ ॥ आकंपण १ अणुमाणण २ जंदिढे ३ वायरं ४ च सुहुमं ५ च । छन्नं ६ सद्दाउलगं माही
७ बहुजण ८ अवत्त ९ तस्सेवी ॥ १२३ ।। १३५८ ॥ आलोयणाइ दोसे दस दुग्गइवट्ठणा पमुत्तूणं । आलोइज्ज द्यमश्च
सुविहिओ गारवमायामयविहणो ।। १२४ ॥ १३५९ ॥ तो परियागं च बलं आगम कालं च कालकरणं च । ॥१०४॥
पुरिसं जीरं च तहा खित्तं पडिसेवणविहिं च ॥१२५ ॥ १३६०॥ जोग्गं पायच्छित्तं तस्स य दाऊण बिति आयरिया। दसणनाणचरित्ते तवे य कुणमप्पमायंति ॥ १२६ ॥ १३६१ ॥ अणसणमूणोयरिया वित्तिच्छेओ रसस्स परिचाओ । कायस्स परिकिलेसो छट्ठो संलीणया चेव ॥ १२७ ॥१३६२॥ विणए वेयावच्चे पायच्छित्ते ऽऽलोचयामि उपस्थितः सर्वभावेन ॥ १२० ॥ एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा | विमृष्टं ॥ १२१ ॥ आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः । जिनदेशितस्य धीरः श्रद्धायको मुक्तिमार्गस्य ॥ १२२ ॥ आकंपनमनुमाननं यदृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि ॥ १२३ ॥ आलोचनाया दोपान दश दुर्गतिवर्धनान् | प्रमुच्य । आलोचयेत् सुविहितो गौरवमायामदविहीनः ।। १२४ ।। ततः पर्यायं च बलं चागमं कालं च कालकरणं च । पुरुष जीतं च तथा क्षेत्र प्रतिसेवनाविधिं च (ज्ञात्वा) ॥१२५॥ योग्य प्रायश्चित्तं तस्मै दत्त्वा युवते आचार्याः । दर्शनज्ञानचारित्रेषु तपसि च कुरुष्वाप्र- १९४॥ मादमिति ॥ १२६ ॥ अनशनमवमौदर्य वृत्तिच्छेदो रसस्य परित्यागः। कायस्य परिलेशः पष्टी संलीनता चैव ॥ १२७ ॥ विनयो वैया
COM
www.jainelibrary.org
For Pooral Private Use Only
Jan Education
i
n

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286