Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education Intemati
एयं नाऊणं ओवायं नाणदंसणचरिते । धीरपुरिसाणुचिन्नं करिंति सोहिं सुसमिडा ।। १५८ ।। १३९३ । अम्भितरबाहिरियं अह ते काऊण अप्पणो सोहिं । निविण तिविहकरणं निविहे काले विभाषा ॥ १५९ ॥ ।। १३९४ || परिणामजोगसुद्धा उवहिवियेगं च गणविसग्गं य । अज्जाइयवस्स्यवज्जणं च विगई विवेगं च | ।। १६० ।। १३९५ ॥ उग्गम उपायणएसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसंनिचयंमि य तववेयावच्चकरणे य ।। १६१ ।। १३९६ ॥ एवं करंतु सोहिं नवसारय मलिल नहयलसभावा । कमकालदवपज्जव अत्तपरजो गकरणे य ।। १६२ ।। १३९७ ॥ तो ते कम सोहीया पच्छिते फासिए जहाथामं । पुष्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता ॥ १६३ ।। १३९८ ।। तो इंद्रियपरिक्रम्मं करिंति विसयसुहनिग्गहसमत्था | जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता ।। १६४ ।। १३९९ ॥ पुचमकारियजोगा समाहिकामावि मरणकालम्मि । न भवंति ज्ञात्वा औपयिकं ज्ञानदर्शन चारित्रेषु । वीरपुरुषानुचीर्णी शुद्धिं कुर्वन्ति श्रुतसमृद्धाः || १५८ ।। अभ्यन्तरां बाह्यां चाथ ते कृत्वाऽऽत्मनः शुद्धिं । त्रिविधेन त्रिविधकरणेन त्रिविधे काले विकटभावात् ।। १५९ ।। शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्गे च । आर्याया उपा श्रयवर्जनं च विकृतिविवेकं च ।। १६० ।। उद्गमोत्पादद्वैपणाविशुद्धिं च परिहरणशुद्धिं । सन्निधिसन्निचये च तपोवैयावृत्त्यकरणे च ।। १६१ ॥ एवं कुर्वन्तु शुद्धिं नवशारदसलिलनभस्तलस्वभावाः । क्रमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ।। १६२ ।। ततस्ते कृतशुद्विकाः प्रायश्चित्तानि पृष्ट्वा यथास्थाम । पुष्पावकीर्णके च तपसि युक्ताः महासत्त्वाः ॥ १६३ ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयसुखनिग्रहसमर्थाः । यतनायामप्रमत्ताः रागद्वेषौ प्रतनूकुन्तिः ॥ १६४ ॥ पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286