Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 207
________________ पइण्णय दसए १० मरणस माही ॥ १०३ ॥ Jain Education Intemati ॥१०५॥१३४०॥ अन्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुयगसंठाणकरणेहिं ॥ १०६ ॥ १३४१ ॥ वण्णेहि य गंधेहि य सद्दफरिसरसरूवगंधेहिं । (सद्देहि य रसफरिसठाणेहिं) पडि सेवणा कया पज्जवेहिं कया जेहि य जहिं च ॥ १०७॥१३४२॥ जो जोगओ अपरिणामओ अ दंसणचरित्त अइयारो । छट्टाण बाहिरो वा छट्टाणभंतरो वावि ॥ १०८ ॥ १३४३|| तं उज्जुभावपरिणउ रागं दोसं च पयणु काकणं । तिविहेण उद्धरिला गुरुपामूले अगूहिंतो ॥ १०९ ॥ १३४४ ॥ नवि तं सत्थं च विसं च दुप्पउत्तु कुणइ वेयालो । जंतंव दुष्पउत्तं सप्पुव पमाइणो कुद्धो ॥ ११० ॥ १३४५ ॥ जं कुणइ भावसलं अणुद्धियं उत्तमट्टकालम्मि | दुल्लहबोहीयत्तं अनंतसंसारियत्तं च ॥ १११ ॥ १३४६ || तो उद्धरंति गारवर हिया मूलं पुणभ वलयाणं । मिच्छादंसणसलं मायासलं नियाणं च ॥ ११२ ॥ १३४७ ॥ रागेण व दोसेण व भएण हासेण आलोचयेत् सुविहितः क्रमकालविधीन् अभिन्दानः ॥ १०५ || आत्मपरयोगाभ्यां चैवं प्रयोगः समुपस्थिते । अमुकैरमुकैश्च अमुकैः संस्थानकरणैः ।। १०६ ।। वर्णैश्च गन्धैश्च शब्दस्पर्शरसरूपगन्धैः शब्दैश्च रसस्पर्शस्थानैः) । प्रतिसेवना कृता या पर्यवैः कृता यैर्यत्र च ॥१०७॥ यो योगतोऽपरिणामतश्च दर्शनचारित्रातिचारः । पदस्थान्या वाह्यो वा षट्स्थान्या अभ्यन्तरो वापि ॥ १०८ ॥ तदृजुभावपरिणतो रागं द्वेषं च प्रतनुकौ कृत्वा । त्रिविधेनोद्धरेत् गुरुपादमूले अगूहयन् ॥ १०९ ॥ नैव तत् शस्त्रं च विपं च दुष्प्रयुक्तो वा करोति वैतालः । यत्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादिनः क्रुद्धः ॥ ११० ॥ यत् करोति भावशल्यमनुद्धृतमुत्तमार्थकाले । दुर्लभवोधिकत्वं अनन्तसंसारिकत्वं च ॥ १११ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च ॥ ११२ ॥ रागेण वा द्वेषेण वा For Personal & Private Use Only शल्योद्धारः ॥ १०३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286