Book Title: Sacchaye Prakirnak Dashake
Author(s): Agamoday Samiti, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 195
________________ पइण्णयदसए १० मरणस माही १७॥१२५२॥ धम्माधम्मागासं च पुउगले जीवमथिकायं च । आणाइ सद्दहंता सम्मत्ताराहगा भणियाआराधनाः ॥१८॥१२५३ ॥ अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुबग्गे य । आयरियउवज्झाए पचयणे सवसंघे य ॥ १९॥१२५४ ॥ एएसु भत्तिजुत्ता पूर्यता अहरहं अणण्णमणा । सम्मत्तमणुसरिन्ता परित्तसंसारिया हुंति H॥ २० ॥१२५५ ॥ सुविहिय ! इमं पइण्णं असद्दहंतेहिं गजीवेहिं । पालमरणाणि तीए मयाई काले अणं ताई ॥ २१ ॥ १२५६ ॥ एगं पंडियमरणं मरिऊण पुणो यहणि मरणाणि । न मरंति अप्पमत्ता चरित्तमाराहियं जेहिं ॥ २२॥ १२९७ ॥ दुविहम्मि अहक्खाए सुसंवुडा पुवसंगओमुक्का । जे उ चयंति सरीरं पंडियमरणं मयं तेहिं ॥ २३ ॥ १२५८ ॥ एयं पंडियमरणं जे धीरा उवगया उवाएणं । तस्स उवाए उ इमा परिक ॥ ९७॥ मापन्नांश्च पडिधान मोक्षमाश्रितांश्चैव । एतान् द्विविधान् जीवान् आज्ञया श्रद्दधाति नित्यम् ॥ १७ ॥ धर्माधर्माकाशान् च पुद्गलान् जीवास्तिकार्य च । आज्ञया श्रद्दधानाः सम्यक्त्वाराधका भणिताः ॥ १८ ॥ अर्हत्सिद्धचैत्यगुरुपु श्रुतधर्मे साधुवर्गे च । आचार्य उपाध्याये प्रवचने सर्वसंधे च ॥ १९ ॥ एतेषु भक्तियुक्ताः(तान )पूजयन्तः अहरहः अनन्यमनसः । सम्यक्त्वमनुसरन्तः परित्तसंसारिका भवन्ति ॥ २० ॥ सुविहित ! इमां प्रतिज्ञा (इदं प्रकीर्णक) अश्रद्दधानैरनेकजीवैः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ।। २१ । एक GIपंडितमरणं मृत्वा पुनर्वहूनि मरणानि । न म्रियते अप्रमत्ताः चारित्रमाराद्धं यैः ॥ २२ ॥ द्विविधे यथाख्याते सुसंवृताः पूर्वसंगोन्मुक्ताः ।। ये तु यजन्ति शरीरं पंडितमरणं मृतं तैः ॥२३॥ एतत् पंडितमरणं ये धीरा' उपगता उपायेन । तस्योपाये इमं तु परिकर्मविधिं तु योज 8 ॥९७ ॥ For Personal & Private Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286