________________
को प्रायश्चित होता है। हालांकि यह प्रायश्चित सामान्य से कहा गया है।
छत्तिय बंजण वइसा सुद्धा विय सूलगम्मि जायम्मि । पणं दस वारस पण्णरसेहिदेवसेहिं सुझंति ॥ ३५२ ॥ क्षत्रिय ब्राह्मण वैश्याः शुद्रा अपि च सूतके जाते । पंचदशः द्वादशं पंचदशभिः दिवसः शुद्धमति ॥ ३५२ ॥
छे. पि.1 पत्रिध, ब्राह्मण,श्य और शुरको सूरक होने पाप्राश ५ दिन, १० दिन १२ दिन, और १५ दिन में शुद्ध होते हैं।
जसवणाणं मणियंयच्छितंपि सावयाण पि । दोण्हं तिण्ह छह अद्धद्ध कर्मण दायत्वं ॥७८॥ यत् श्रमणानां मणितं प्रायश्चित्त अपिश्रावकानापि ।
द्वेयोःत्रयाणांसण्णां अर्धा क्रमेणं दातव्यं ॥७८॥ अस्या अर्थ - ऋषिणां यत्प्रायिश्चत्तं तच्छावकाणामपि भणति । परंकिंतु उत्तम श्रावकाणां ऋषेः प्रायश्चित्तस्य अर्ध । तस्यार्द्ध ब्रह्मचारिणं तदर्थ मध्यम श्रावकस्य प्रायश्चित्तं ! तद धजिघन्य श्रावकस्य प्रायश्चित्तं ।।
केईपुण आइरिया विसेसशुद्धि कहति तिण्हपि । वियतिय चउत्थभायं गहिऊण व होय दायव्वं ॥७९॥ केचित पुन आचार्याः विशेषशुद्धि कथयंतित्रयाणामपि । द्विकत्रिक चतुर्थ भागं गृहीत्वाचयवति दातव्यं ॥७९॥
अस्या अर्थ:ऋषीणां प्रायश्चित्तस्य उत्तम श्रावकस्य द्विभागं प्रायश्चित्तं! ब्रह्मचारिणां ऋपाणां प्रायश्चित्तस्य विभागे दातव्यः ऋषिणां प्रायश्चित्तस्य चतुर्थभागः श्रावकस्य दातव्यः ॥ . शा.1
ऋषियों का जो प्रायश्चितत है वह श्रावकों को भी होता है परन्तु उत्तम श्रावकों का ऋषि के प्रायश्चित्त का आधा होता है। और उससे आधा मध्यम
प्रायश्चित विधान - ६१