Book Title: Prayaschitt Vidhan
Author(s): Aadisagar Aankalikar, Vishnukumar Chaudhari
Publisher: Aadisagar Aakanlinkar Vidyalaya

View full book text
Previous | Next

Page 139
________________ Tra भवति जननाशौचमाचस्य विशुद्धये । नावः पातः प्रसूतिश्च तदिदं त्रिविधं मतं ॥ ९१॥ प्रसवे मरणे जाते नाभिच्छेदात्परं किल । मातुः पितुः सपिंडानामशौचं पूर्णमीरितं ॥ ९२॥ दूरदेश मृतस्यात्र पित्रो ओतुश्च सूतकं । पूर्ण दूर जनाना तु दिवसेंक च सूतक ॥ १३ ॥ दिनत्रयमशौचं स्यात्सा चतुर्थेऽह्नि शुद्धयति । पत्यौहि केवलं सा च दान पूजा सु पंचमे ।। ९४ ॥ चाण्डालिनि समा चाधे ब्रह्मघाति द्वितीयके। तृती रजकीरूपा सा तुर्थेऽह्नि शुद्धयति ।। ९५ ॥ व्रतिका क्षुल्लिका चार्या कुर्यादशनं तदा । दिनं त्रयं समर्था चेत् हनशन तु चरेत्तदा ।। ९६ ॥ नीरसं भोजनं शुद्ध पाकस्थानात्सुदूरतः। भुंजीत् छुल्लिका चार्या गूढा संवृत कायिका ॥ ९७ ॥ एकाशनं सुमौनेन परं तदपि नीरसं । शुद्धिं कृत्वा चैकांते धौत वस्त्रान्विताशुभा ॥९८ ।। प्रसन्न मानसा शांता सैव वारत्रयं नयेत् । चतुर्थेऽलि च सा स्नायात्मध्यान्हे शुद्ध वारिणा ॥ ९९ ।। या स्त्री रजस्वलाऽऽचरं अबोधात्रैव पालयेत् । शूद्रा सा च मता वृत्त क्रियाहीना च पापिनी ॥ १०॥ पुत्रप्रसूतौ तदामार्तुदशाहमनिरीक्षणं । सुकर्मानधिकारोऽस्ति दिनानि किल विंशति ॥ १.१॥ प्रायश्चित विधान-१४२

Loading...

Page Navigation
1 ... 137 138 139 140