________________
२३
शक्तिवादः । संयोगेतरत्वस्य वोपाधेः सत्त्वात् । एकवृत्त्या साध्यविशेषणे द्रव्यत्वस्यैवोपाधेः सत्त्वात् । तृतीयानुमाने स्थितिस्थापकेन सिद्धसाधनात् , अचाक्षुषद्रव्यत्वस्य चोपाधेस्तथैव सत्त्वात् । सर्वेषामप्रयोजकत्वाच्चेति ॥५॥
१. my drops संयोगेतरत्वस्य । I.O.adds पंचमो वादः।
२. P adds इति सहजशक्तिवादः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org