Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
विधिवादटिप्पनम् ।
१६५
एतदेव दृष्टान्तद्वारेण विवृणोति - सर्पेति (८४ - २० ) । सर्पोंपसर्पणे दुःखहेतुत्वज्ञानजन्ये च्छाविषयत्वं वर्त्तते इतिकृत्वा दुःखाभावहेतुत्वज्ञानजन्येच्छाविषयत्वात् सर्पोपसर्पणस्यापि गौणप्रयोजनत्वं वर्त्तते । अयमाशयः । यथा सर्पादीनां दुःखहेतुत्वात् सर्पनाशस्य दुःखाभावहेतुत्वात् गोणप्रयोजनत्वमेवं सन्ध्यानुपासनस्यापि प्रत्यवायद्वारा दुःखसाधनत्वात् सन्ध्योपासनस्य दुःखाभावहेतुत्वेन गौणप्रयोजनत्वम् ।
उपसंहरति एवमिति ( ८४ - २१) | सन्ध्योपासनस्य दुःखाभावरूपे प्रयोजने व्यवस्थिते । तद्भावनाया ( ८४ - २२) इति सन्ध्योपासनभावनायाः सन्ध्योपासनानुकूलकृतेः । इष्टेति ( ८४ - २२) । सन्ध्योपासनानुकूलकृतेः इष्टसाधनत्वेनान्वयः । अयमाशयः - अहरहः सन्ध्यामुपासीत इत्यत्र धातुना सन्ध्योपासनमुपस्थापितम् । इ (ई) तप्रत्ययेन आख्यातत्वेन रूपेण कृतिरुपस्थापिता लित्वेन रूपेण इष्टसाधनत्वमुपस्थापितम् । तथाच सन्ध्योपासनानुकूला कृतिरिष्टसाधनमित्येकपदोपस्थाप्ययोः कृतीष्टसाधनत्वयोरन्वयः सुन्दलोपाध्यायमतेन ।
ननु यथा न कल भक्षयेदित्यत्र बलवदनिष्टाननुबन्धोष्ट साधनत्वं लिडर्थः तत्र यथा बलवदनिष्टानुबन्धित्व विशेषणस्यान्वयो नास्ति किंतु इष्टसाधनत्वमात्रेणैवान्वयः तथा अहरहः सन्ध्यामुपासीतेत्यत्र लिङ्प्रत्ययार्थस्य इष्टसाधनत्वस्यानन्वयेऽपि बलवदनिष्टाननुबन्धित्वस्यैवोपासनानुकूलकृतावन्वयो भविष्यति, वेदबोधितलिड्समानत्वेन कर्त्तव्यतामनुमाय प्रवृत्तिर्भविष्यतीत्यस्वर सादाह - यद्वेति ( ८४ - २२) । इष्टाभावादिति ( ८४ - २३ ) | सन्ध्योपासनस्य इष्टं नास्तोति कृत्वा इष्टसाधनत्वं सन्ध्योपासने नान्वेति । ननु सन्ध्योपासनस्थळे लिङ्प्रत्ययस्यार्थ इष्टसाधनत्वं यदि नान्वेति तर्हि किमर्थम् इष्टसाधनत्वं लिङथे इत्यत आह- लिङादेरिति ( ८४ - २४) तथाच स्वर्गकामो यजेत इत्यत्र यजिसमभिव्याहृतलिङ्प्रत्ययस्य इष्टसाधनत्वव्यतिरेकेण नान्यत्र शक्तिरिति पूर्वोक्तयुक्ति बलादिष्टसाधनत्वमेव लिङर्थः । तस्य च सन्ध्योपासनस्थलेऽभावेऽपि न लिङ्प्रत्ययार्थस्य व्याहृतिरित्यर्थः ।
एवं सत्याशङ्कते नन्वेवमिति ( ८५- १) । एवमिति (८५ - १ ) | सन्ध्यामुपासीतेत्यत्र लिङर्थः इष्टसाधनत्वं नान्वेति सन्ध्योपासनस्थळे तत्यर्थः । प्रवृत्तिरिति (८५- १) । प्रवर्त्तकेष्टसाधनताज्ञानाभावात् कथं सन्ध्योपासनादौ प्रवृत्तिर्भविष्यतीत्यर्थः - समाधत्ते - आपातत (८५ - २ ) इति । तथाच इष्टसाधनताज्ञानाभावेऽपि प्रवृत्तिर्भविष्यति सन्ध्योपासनस्थळे । आपातत इत्येननारुचिः सूचिता ।
१. See introduction |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270