Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
अपूर्ववादटिप्पनम् ।
१८३ एवोपस्थितिः न कलजं भक्षयेदित्यादौ अत्र क्रियाया असम्भवाल्लिङ्पदात् कथं क्रियोपस्थितिः स्यात् । कुतः ? कलञ्जभक्षणनिषेधस्य क्रियारूपत्वाभावात् । तस्मात्तत्र निषेधस्थले अपूर्वलाभो न स्यात् ।
अत्राशङ्कते-न चेति (८९-२२)। तत्रेति विहितस्थले लिङ्पदात् शक्त्या अपूर्वोपस्थितिनिषेधस्थले लिङ्पदात् लक्षणया निषेधाऽपूर्वस्योपस्थितिरिति न च । दूषणमाह-प्रमाणेति (८९-२२)। अपूर्व त्वेन रूपेण उभयोरपूर्वयोः समानत्वे एकत्र शक्तिरपरत्र लक्षणेति नियामकाभावात् निषेधापूर्वमेव लिङ्पदवाच्यं विहिता. ऽपूर्व लक्षणा इति वैपरीत्यमेवास्तु इत्याह । वैपरीत्यस्येति(८९-२२) । ननु यागस्य स्वर्गसाधनत्वान्यथाऽनुपपत्त्या लिङपदवाच्यमपूर्वमित्यत आह–अन्यथेति (८९-२३) अपूर्वस्य लिङ्पदवाच्यतां विनाऽपि यथा स्वर्गसाधनत्वान्वयस्तथा प्रागेवोक्तम् ।
__ दूषणान्तरमाह-अपूर्ववाच्यतायाम् ब्रह्महत्येति (८९-२४)। यदि विहितयागादिस्थले स्वर्गसाधनत्वान्वयोपपत्त्यर्थं लिवाच्यमपूर्व, तदा ब्रह्महत्यादिकियाया नरकसाधनत्वग्रहो न स्यात् । कुतः । ब्रह्महत्यादिक्रियाया आशुतरविनाशित्वेन नरकसाधनत्वग्रहो न स्यात् । ननु यथा यागक्रियायाम् अपूर्व वाच्यं तथा अत्रापि ब्रह्महत्यायां नरकफलव्यापारोऽपूर्ववाच्यमस्तु इत्यत आह-तत्रेति (८९-२४) । तत्र ब्रह्महत्यादिस्थले परेण दुरदृष्टं कल्प्यमेव स्वीक्रियते न तु लिङादिवाच्यम् ।
__ भवतु वा ब्रह्महत्यादिक्रियायां दुरदृष्टं लिङादिवाच्यं तथाऽपि अनुभवस्य स्मरणं प्रति कारणताग्रहे का गतिरित्याह-अनुभवस्येति (८९-२५) । तथाच संस्कारस्याऽतीन्द्रियत्वात् तद्वारा ग्रहे कार्यकारणभावनिश्चयो न स्यात् इत्यर्थः । तत्रापीति (९०-१) अनुभवस्मरणस्थले यागे स्वर्गसाधनत्वान्वयानुपपत्तिवत् अनुभवस्य स्मरणं प्रति साधनत्वग्रहो न स्यात् इत्यर्थः । प्राभाकरोक्तदूषणगणस्तु साधनत्वान्वयानुपपत्तिः । अनुभवस्य स्मरणं प्रति तद्वारा ग्रहे कारणत्वग्रहश्चेत् तदाहअत्रेति (९०-२) । अनुभवस्मरणयोः तद्वारा ग्रहे चेत् कारणत्वग्रहस्तदा यागस्वगयोः किमपराद्धं कारणत्वग्रहेण । परिहासपूर्वमुपसंहरति तम्मादिति (९०-२) । अपूर्वे वाच्यत्वाभिमानः अपूर्व (९०-३) एव नियुक्तिक एव । परस्येति (९०-३) प्राभाकरस्येति । तस्मात् (९०-२) यागे स्वर्गसाधनत्वग्रहानन्तरम् । सा स्वर्गसाधनता व्यापारेण विना न सम्भवतीति अपूर्वमेव व्यापारः कल्प्यते ।
१. Text reads only द्वारा ग्रहे Instead of तद्द्वारा ग्रहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270