Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 228
________________ अन्यथाख्यातिवादटिप्पनम् । १९१ शुक्त्यादिव्यक्तिविशेषाभिधाने सर्वत्र साधारण्ये नान्यथाख्यातिन सिद्धा किन्तु क्वचिदेव । __दूषणान्तरमाह-किच्चेति(९१-१०)। तथा च रजतत्ववद्विशेष्यकं रजतत्वप्रकारकं यत् सत्यं ज्ञानं तद्वा पक्षीकृतमिति प्रथमः पक्ष । शुक्तीति(९१-११) । रजतस्वाभाववति या शुक्तिः तद्विशेष्यकं यद्रजतत्वप्रकारकं ज्ञानं तद्वा पक्षीकृतमिति द्वितीयः पक्षः । दूषयति-तत्रेति(९१.११)। तथा च सत्यज्ञानस्यायथार्थत्वे साध्ये बाध इत्यर्थः । व्यधिकरणे (९१.११) इति अयथार्थत्वे इत्यर्थः । परमिति । (९१-१२)। तथा च शुक्तिविशेष्यकं रजतत्वप्रकारकं यदन्यथाख्यातिरूपं ज्ञानं तदद्यापि सिद्धमेव नास्ति । पक्ष एव सिद्धो नास्ति किं साध्यते । बाधादिति(९१-११)। इदंज्ञानस्य वा रजतज्ञानस्य वा पक्षत्वे उभयत्र बाधः । उभयोः इदं-रजतज्ञानयोः समानाधिकरणप्रकारकत्वादेव न व्यधिकरणप्रकारकत्वमिति । तथा हीति(९१-१२)। रजतार्थीति(९१-१२) रजतार्थिनो या प्रवृत्तिः तं प्रति कारणत्वं पक्षः। प्रवृत्तीति(९१-१३)। रजतार्थिप्रवृत्तिसमानविशेष्यिका एवम्भूता या रजतत्वप्रकारावच्छिन्ना या विषयता तत्प्रतियोगि यदज्ञानं तत्त्वेन अवच्छिन्नम् इति साध्यम् । अत्र च रजतार्थिप्रवृत्तिकारणत्वम् उभयत्र तिष्ठति । संवादिप्रवृत्तिहेतुभूतेऽपि ज्ञाने तिष्ठति विसंवादिप्रवृत्तिहेतुभूतेऽपि ज्ञाने तिष्ठति । तथा च उभयत्र विद्यमानं यत् कारणत्वं तत् तादृशज्ञानत्वावच्छिन्नं चेज्जातं तादृशज्ञानत्वव्याप्यमेव जातम् । एवं सति विसंवादिप्रवृत्तिस्थले यत् ज्ञाननिष्ठं प्रवृत्तिकारणत्वं तत् प्रवृत्तिहेतुभूते ज्ञाने तिष्ठति, तत्र कारणत्वस्य यद् व्यापकं प्रवृत्तिसमानविषयरजतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वं चेत् तत्रागतं तदा अन्यथाख्यातिरागतैव । यतः विसंवादिप्रवृत्तिकारणीभूते पुरोवर्तिज्ञाने शुक्तिविशेष्यकर जतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वं चेदागतं तदा शुक्तिविशेष्यकरजतत्वप्रकारकं ज्ञानं तदेवान्यथाख्यातिरूपमागतं व्याप्यसत्त्वे व्यापकावश्यम्भावात् । यथा धूमो वयवच्छिन्नैः । धूमो वह्नयभावदवृत्तिरिति धूमे यदा वह्नयभाववदवृत्तित्वमागतं तदा धूमे वह्निव्याप्यत्वमेवागतम् । धूमे यदा वह्निव्याप्यत्वं जातं तदा धूमवति पर्वते वह्निसिद्धिः सुजातैव । कुतः ? यत्र व्याप्यं तत्र व्यापकेन स्थातव्यमवश्यमिति कृत्वा 8. Repetition of a seems to be also a stylistic peculiarity of गुणरत्न. - २, अवच्छिन्नं नाम तदभाववदवृत्तित्वम् अवच्छेद्ययस् । यथा धूमो वयवच्छिन्नः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270