Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 227
________________ १९० । न्यायसिद्धान्तदीपे विप्रतिपत्त्यन्तरमाह-ज्ञानमिति(९१-४) । तथा च ज्ञानं विशिष्टज्ञानत्वेन प्रवृत्तिजनक चेदागतं, तदा विसंवादिप्रवृत्तिस्थले विशिष्टज्ञानं प्रवर्तकं वक्तव्यं तच्च पुरोवर्तिशुक्तिविशेष्यकं रजतत्वप्रकारकं विशिष्टज्ञानं तदेव भ्रमः । दूषयति-सम्रहेति(९१-६)। तथा च शुक्तौ रजते च इमे शुक्तिरजते इदं यत् समूहालम्बनं प्रमारूपं तादृशमेव ज्ञान सिध्यति, न त्वयन्थाख्यातिरूपम् इदमपि समूहालम्बनं शुक्त्यंशेऽरजतविशेष्यकं प्रमारूपं तद्रजतांशे रजतज्ञानं भवति, अरेजतं या शुक्तिस्तद्विषयं भवति, रजतांशे यद्रजतत्वप्रकारकं ज्ञानं तस्य विषयोऽपि भवति यतः शुक्तिरजतयोरिदं एकमेव समूहालम्बनरूपं ज्ञानम् । नापीति(९१-६)। इदमेव यत्समूहालम्बनं शुक्तिरजतोभयविशेष्यकं प्रमारूपं तद्रजतांशे रजतज्ञानं भवति अरजतं या शुक्तिस्तद्विषयकमपि भवति, यतो ह्युभयविषयकम् एकमेव ज्ञानम् । अत एवेति(९१-६)। समूहालम्बनेनार्थान्तरत्वादेवेत्यर्थः । दूषणान्तरमाह-अन्यथाख्यातीति(९१-७ । रजतत्वप्रकारकज्ञानविषयत्वाभावो हि निषेधकोटिः सा चाप्रसिद्धा । कुत्रापि पदार्थे रजतत्वप्रकारकज्ञानविषयत्वाभावो नास्ति यथा सर्व रजतमिति भ्रममादाय सर्वस्यापि पदार्थस्य रजतत्वप्रकारकज्ञानविषयत्वात्। तैरिति(९१-७) नैयायिकैः । केवलान्वयित्वेति(९१-८)। यतः सर्वं रजतमिति यद्रजतत्वप्रकारकं ज्ञानं तद्विषयत्वं सर्वस्मिन्निति रजतत्वप्रकारकज्ञानविषयत्वस्य सर्वत्र वृत्तित्वात् केवलान्वयित्वम् । नापीति(९१-८)। इदमिति ज्ञानस्य यधप्यन्यथाख्यातिरूपत्वमागतं तथाऽपि भिन्नभिन्नानां चैत्रमैत्रादिज्ञानानां भ्रमरूपत्वेन यत् साधारण्यं तत्तु नागतमेव । यथा इयं मदीयो गौः गोत्वात् सास्नादिमत्त्वात् । अत्र एतस्यां मम गवि गोत्वं यद्यपि सिद्धं तथापि चैत्रमैत्रगोव्यक्तिषु साधारण्येन गोत्वं न सिद्धं तद्वत् कस्यचिद् ज्ञानस्य यद्यपि अन्यथाख्यातिरूपत्वमागतं तथापि [न] सर्वसाधारण्येन । नापीति (९१-९)। विषयतायां मानाभावात्तदप्रसिद्धयाऽप्रसिद्धिरित्यर्थः । नापीति(९१-९)। प्राभाकर प्रति विषयताव्यधिकरणप्रकारावच्छिन्नविषयताकत्वमप्रसिद्धं यावान् प्रकारः स स्वाश्रयविषयतया समानाधिकरण एव । यतः प्राभाकरमते रजतमिति ज्ञाने रजतत्वं प्रकारः, तच्च रजतत्वं स्वाश्रयरजतविषयतया समानाधिकरणमेवेति । न च शुक्तिनिष्ठा या विषयता तया व्यधिकरणो यः प्रकारः रजतत्वं तदवच्छिन्नविषयताकत्वं विवक्षितमिति व्यक्तिविशेषविवक्षेया नोक्तदोष इत्यत आह-व्यक्तीति(९१-९)। तथा च १. अप्रसिद्धिर्नास्तीत्ययं दोषः किन्तु प्रसिद्धिरेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270