Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 232
________________ अन्यथाख्यातिवादटिप्पनम् । १९५ एवं सति युक्तिमाह-अस्य चेति (९२-७) । भेदाग्रहासंसर्गाग्रहरूपद्वयस्येत्यर्थः । नैयायिकमतेऽपि नेदं रजतमिति भेदग्रहे इदं रजतमिति रजताभेदग्रहरूपं विशिष्टज्ञानं न जायते, रजतामेदग्रहरूपरजतत्वसंसर्गग्रहरूपे विशिष्टज्ञानाभावे इदं रजतमिति रजताभेदव्यवहारोऽपि न जायते । एवमत्र रजतत्वं नास्तीति रजतत्वाभावज्ञानरूपे रजतत्वासंसर्गग्रहे इदं रजतमिति रजतत्वसंसर्गग्रहात्मकं भ्रमरूपं विशिष्टज्ञानं न जायते । रजतत्वसंसर्गग्रहभ्रमरूपविशिष्टज्ञानाभावे इदं रजतमिति रजतत्वसंसर्गव्यवहारश्चेदङ्गीक्रियते तर्हि संसर्गव्यवहारोऽपि न जायते । तथा च द्वयोरप्यभेदारोपसंसर्गारोपयोः भेदाग्रहः १ असंसर्गाग्रहश्च २ कारणम् । एवं सति द्वयोरारोपयोर्यत् कारणद्वयं तस्मात् साक्षात् अभेदव्यवहार एव संसर्गव्यबहार एव भवतु, मध्ये विशिष्टज्ञानात्मके अभेदारोपेण संसर्गारोपेण वा किम्, आरोपद्वयनियामकद्वयादेव द्विविधव्यवहारोत्पत्तौ अन्तर्गडु भारोपद्वयकल्पने गौरवादिति । .. ननु सत्यरजतस्थले रजतप्रवृत्ति प्रति रजतव्यवहारं प्रति पुरोवर्तिविशेष्यकरजतत्वप्रकारकं नाम रजतत्ववैशिष्टयावगाहिज्ञानस्य कारणत्वे असत्यप्रवृत्तिव्यवहारस्थलेऽपि पुरोवर्त्तिविशेष्यकरजतत्ववैशिष्टयावगाहिज्ञानं शुक्तिविशेष्यकरजतत्वप्रकारकमन्यथाख्यातिरूपं कारणं भविष्यति तथा चान्यथाख्यातिसिद्धिरित्यत आह-सत्यरजतस्थलेऽपीति (९२-७) । तथा च सति सत्यस्थळेऽपि पुरोवर्तिनि रजतत्ववैशिष्टयज्ञानात्मको रजताभेदग्रहो न कारणं प्रवृत्ति प्रति आवश्यकात् रजत मेदाग्रहात् रजतत्वासंसर्गाग्रहात् अभेदव्यवहारः १ रजतत्वसंसर्गव्यवहारो २ वा भविष्यति, न तु रजत्ववैशिष्टयग्रहात्मकं रजताभेदग्रहरूपं रजतत्वसंसर्गग्रहरूपं वा ज्ञानं कारणम् । एतदेवाह-तदुपपत्ताविति (९२-८)। अभेदव्यवहारोपपत्तौ संसर्गव्यवहारोपपत्तावित्यर्थः। वैशिष्टयस्येति (९२-८)। पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानस्येत्यर्थः। प्रकारकत्वस्य वैशिष्टयगर्मितत्वात् । तदभिप्रायेण वैशिष्टयपदम् । अन्यथा पुरोवर्तिविशेष्यकरजतत्वप्रकारकत्वस्याप्रयोजकत्वादित्येव वक्तव्यम् । . ___ अत्राशङ्कते-नन्विति (९२-९) । न हि उभयविधव्यवहारकार्यानुरोधेन उभयविधम् आरोपरूपं विशिष्टज्ञानमभेदग्रहरूपं संसर्गग्रहरूपं वा कारणमङ्गोक्रियते । येन भेदाग्रहात् असंसर्गाग्रहाद्वा उभयविधव्यवहारद्वयकार्योपपत्तौ तादृशग्रहयोरन्यथासिद्धतया तत्कैल्पने अभेदग्रहसंसर्गद्वयकल्पने प्रमाणाभावादिति स्यात् । तर्हि १. रजतत्वारोपो नाम रजतत्वसंसर्गारोपः । २. रजतारोपो नाम अभेदारोपः । ३. रजताभेदग्रहस्य रजतत्वसंसर्गग्रहस्य । ४. अभेदग्रह-रजतत्वसंसर्गग्रहरूपज्ञानयोः । ५. रजताभेदग्रहरूपे रजतत्वसंसर्गग्रहरूपे । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270