Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
अन्यथाख्यातिवादटिप्पनम् ।
१९३ नास्तीत्यर्थः । रजतार्थिप्रवृत्तीति(९१-१२) या विप्रतिपत्तिरुक्का तया नैयायिकस्यान्यथाख्यातिसाधनं न, न वा प्राभाकरस्याऽन्यथाख्यातिनिषेधोऽपोत्याह-न वेति (९१ -१३) । वैशिष्टयस्येति (९१-१८) प्रकारत्वस्येत्यर्थः । तथा च प्रवृत्तिकारणत्वस्य प्रवृत्तिसमानविषयरजतत्वप्रकारावच्छिन्नविषयताप्रतियोगिज्ञानत्वावच्छिन्न त्वनिषेधेन प्राभाकरस्यान्यथाख्यातिरपि निषिद्धा न भवतीत्यर्थः । ।
स्वयं समाधत्ते-रजतत्वावच्छिन्नेति (९१-२०)। रजतत्वप्रकारिका या कार्यज्ञानविषयता सा अरजतनिष्ठात्यन्ताभावाप्रतियोगिनीति कोऽर्थः, अरजतवृत्तिनी न वा, तस्यां विप्रतिपत्तौ अन्यथाख्यातिः कथम् मागता । अरजतवृत्तिरजतत्वप्रकारकविषयताप्रतियोगिज्ञानमेवान्यथाख्यातिः । पूर्वोक्तविप्रतिपत्तौ नत्रद्वयगर्भितत्वेन गौरवादाह-रजतत्वेति(९१-२१)। अरजतवृत्तिरजतत्वप्रकारकज्ञानविषयताकत्वमेवान्यथाख्यातिः । शङ्कते-न चेति (९१-२२) असाधारण्यमिति(९१-२२)। शुक्तिरजतस्थले यद्यप्यन्यथाख्यातिरागता तथापि सर्वत्र घटपटादिस्थले नागतैव । समाधत्ते-एतावतेति (९१-२२) । एकत्र स्थलेऽन्यथाख्यातिस्तु सिद्धैव । तथा चैकत्र सिद्धाऽन्यत्रापि सेत्स्यति ।
पूर्वोक्तां विप्रतिपत्तिं समर्थयति-यद्वेति (९१-२३) । ज्ञानत्वं यथार्थत्वव्याप्पमिति विधिकोटिः प्राभाकराणां निषेधकोटिनैयायिकानाम् । साधारण्येन विप्रतिपत्तिमाह-यद्वेति (९१-२३) । स्वेति (९१-२३) । स्वशब्देन विषयता तस्या यः प्रकारस्तस्य यो व्याप्यवृत्त्यत्यन्ताभावस्तेन सह समानाधिकरणम् । अत्र विधिकोटिः नैयायिकाना, निषेधको टिः प्राभाकराणाम् । अत्र रजतत्वप्रकारकज्ञानविषयत्वं चेद्रजतत्वं प्रकारस्य व्याप्यवृत्तिर्योऽत्यन्ताभावः शुक्तिनिष्ठस्तेन सामानाधिकरण्यं चेज्जातं तदा शुक्ति विशेष्यकरजतत्वप्रकारज्ञानविषयत्वं लब्धं सैवान्यथाख्यातिः ।
रजततयेति (९२-२) । तत्रेति(९२-२) यत्र रजतार्थिनः शुक्तो प्रवृत्तिर्जायते तत्रेत्यर्थः । तथा च व्याहारः शब्दाभिलापः व्यवहारेः प्रवृत्तिः तयोर्याऽन्यथाऽनुपपत्तिः कार्य कारणेन विनाऽनुपपन्नम् । शब्दाभिलापः प्रवृत्तिश्च द्वे कार्ये, कार्य कारणेन विनाऽनुपपन्नं, कारणं किं ! यत्प्रकारको यद्विशेष्यको व्यवहारः तद्विशेष्यकतत्प्रकारकज्ञानसाध्यः व्यवहारश्चेच्छुक्तिविशेष्यकः रजतत्वप्रकारकः तदा
१. रजतत्वप्रकारकज्ञानविषयता ईश्वररजतत्वप्रकारकज्ञानविषयता अरजतवृत्तिनी भवत्येव, ईश्वररजतत्वप्रकारकज्ञानस्य सर्वविषयत्वात् । न च तदन्यद्वा ख्यातिरूपं तत् इतिकृत्वा कार्यपदम् । ईश्वरज्ञानं तत्कार्य न भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270