Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
१९४
न्यायसिद्धान्तदीपे शुक्तिविशेष्यकरजतत्वप्रकारकज्ञानेनैव साध्यः, यच्छुक्तिविशेष्यकं रजतत्वप्रकारक ज्ञाचं सैवान्यथाख्यातिः ।
. दूषयति प्राभाकरः-तयोरिति (९२-३) । व्याहारव्यवहारयोः । रजतत्वप्रकार कज्ञानसाध्यत्वमेव लाघवात् , न तु पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानसाध्यत्वम् । पुरोवर्तिविशेष्यत्वं नाम व्यवहर्त्तव्यविशेषकत्वम् अथवा प्रवृत्तिविषयविशेष्यकत्वम् । ननु रजतत्वप्रकारकज्ञानं चेत् कारणमागतं तर्हि तदेवान्यथाख्यातिरूपम् आयास्यति इत्यत आह-तच्चेति (९२-३)। न हि रजतत्वप्रकारकज्ञानमात्रमन्यथाख्यातिः, किन्तु पुरोवर्त्तिविशेष्यकं यद् रजतत्वप्रकारकज्ञानं तदन्यथाख्यातिरूपं, तच्च नास्त्येवेत्यर्थः । अत एवाह-नन्विति (९२-४)। व्यवहर्त्तव्येति (९२-४) पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानजन्यतेत्यर्थः । युक्तिमाह-गौरवादिति (९२-५)। रजतत्वप्रकारकज्ञानत्वापेक्षया पुरोवर्त्तिविशेष्यकरजतत्वप्रकारकज्ञानत्वस्य गौरवादित्यर्थः ।
शङ्कते-न चेति (९२-५)। विशिष्टज्ञानं द्विविधम् एकं [यद्] रजतत्वसमवायसम्बन्धेन पुरोवर्तिनि ज्ञायते तद्रजतत्वसंसर्गग्रहात्मकं रजतत्वविशिष्टज्ञानं, पुरोवर्त्ति विशेष्यं रजतत्वं विशेषणं सम वायसम्बन्धश्च । अपरं च [यद्] रजतत्वाश्रयाभेदसम्बन्धेन रजतत्वमारोप्यते । तत्र रजतत्वाश्रयाभेदः संसर्गः द्वयोर्विविष्टज्ञानयोरेकः संसर्गग्रहः एकोऽभेदग्रहः, उभयथाऽपि विशिष्टज्ञानम् इति अस्मन्मते नैयायिकमते । तच्चेन्नाङ्गीक्रियते, किन्तु उभयथाऽपि रजताभेदः तर्हि यत्र नेदं रजतमिति भेदग्रहः तत्रापि इदं रजतमिति रजताभेदव्यवहारः स्यात् । एवमत्र पुरोवर्त्तिनि रजतत्वं नास्ति इति रजतत्वात्यन्ताभावरूपस्य रजतत्वासंसर्गस्य ग्रहे रजतत्वसंसर्गव्यवहारापत्तिः ।
कचिदिति (९२-५)। यत्र प्रथमतः इदं रजतमिति ज्ञानं तदनन्तरं नेदं रजतमिति ज्ञानं तत्र सर्वत्र रजतमिति शब्दाभिलापः स्यात् । एवं सति रजतमिति रजतत्वसंसर्गाभिलापः स्यात् । कुतः ? रजतत्वप्रकारकं ज्ञानं स्मरणरूपं तिष्ठत्येव । समाधत्ते-अभेदेति (९२-६)। रजताभेदव्यवहारे हि रजतभेदज्ञानाभावरूपस्य रजतभेदाग्रहस्य कारणत्वं, रजतत्वसंसर्गव्यवहारे हि रजतत्वाभावज्ञानाभावरूपस्य रजतत्वासंसर्गाग्रहस्य कारणत्वं वर्तते । अत एव नेदं रजतमिति रजतभेदज्ञानं वर्त्तते, तत्र रजतभेदज्ञानाभावरूपो रजतभेदाग्रहो नास्तीतिकृत्वा रजतमिति अभेदव्यवहारो न, एवं यत्र रजतत्वं नास्ति इति रजतत्व(त्वा)भावज्ञानं वर्तते तत्र रजतत्वाभावज्ञानाभावरूपः रजतत्वासंसर्गाग्रहः, स च नास्तीति कृत्वा रजतमिति न रजतत्वसंसर्गव्यवहारः कारणाभावात ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270