Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
१८२
न्यायसिद्धान्तदोपे उपलक्षणेन शक्तिग्रह इति दूषयति-न चेति (८९-१६)। उपलक्ष्यस्येति (८९-१६)। अनुगतस्योपलश्यतावच्छेदकस्याभावादित्यर्थः । एवमग्रेऽपि । उपलक्षणं नाम उपलक्ष्यतावच्छेदकम् । तदपूर्वत्वम् (८९-१६)। उपलक्ष्यमपूर्वम् । तेन अपूर्वत्वेन समम् । तस्येति कोऽर्थः, तस्याऽपूर्वस्य सम्बन्धाज्ञानात् । यदि उपलक्षणेन उपलक्ष्यस्य सम्बन्धश्चेत्' ज्ञायते तदा तेन रूपेणोपस्थितिर्भवति । यथा काकवन्तो देवदत्तगृहा इत्यत्र काकपदेन उत्तणत्वमुपलक्ष्यते । उपलक्ष्यतावच्छेदकस्य उत्तणत्वस्य गृहस्य सम्बन्धश्चेत् ज्ञातो भवेत् तदा तेन रूपेण प्रतीतिः। अन्यथा तु न । एवमत्रापि । अपूर्वत्वेनाऽपूर्वस्य सम्बन्धो ज्ञातो न वा । यदि न ज्ञातस्तदा कथं तेन रूपेणोपस्थितिः । यदि ज्ञातस्तदाह-प्रतिसन्धाने वेति (८९-१७)। अपूर्वं हि कल्प्यं तच्च अपूर्वत्वेन रूपेण प्रथमतो ज्ञातं तदाऽपूर्वत्वक्षतिरित्यर्थः ।
प्रकारान्तरमाशङ्कते । न चेति (८९-१८)। तथाच लिपदस्य कार्यत्वेन रूपेण कार्य एव शक्तिस्तच्च कार्यमस्थिरक्रियादिकमपि भवतीति तद्वारणायापूर्वत्वं प्रयोगोपाधिः । प्रयोगोपाधिस्तु शक्यतावच्छेदकरूपेण शक्योपस्थितौ अतिप्रसङ्गवाररणार्थ य उपाधिः स प्रयोगोपाधिः । अत्र च कार्यत्वेन रूपेण स्थिरास्थिरघटादिवारणार्थ लिङपदस्यापूर्वत्वं प्रयोगोपाधिः । अत्रानुरूपं दृष्टान्तमाह-पङ्कजपदेति (८९१९)। केवलयोगवादिनां मीमांसकानां पङ्कजनिकर्तृत्वस्य कुमुदजलजन्तुसाधारण्यात् तत्र प्रसङ्गवारणार्थ पद्मत्वं प्रयोगोपाधिः तद्वदत्रापूर्वत्वं प्रयोगोपाधिः ।
दूषयति-अप्रतीतस्येति (८९-१९)। यथोपलक्ष्यतावच्छेदकं प्रतीतं चेद्भवति तदा तेन रूपेणोपस्थितिः । प्रतीतं चेन्न भवति तदा तेन रूपेण उपस्थितिर्न भवति । तथाऽत्रापि यदि अपूर्वस्वं प्रयोगोपाधिस्तद्यद्यपूर्वत्वेन रूपेणोपस्थितं स्यात् तदा स प्रयोगोपाधिस्तदेव च न सम्भवति । वाक्यार्थचोधात् पूर्व तस्याऽपूर्वस्याऽपूर्वत्वेन रूपेणोपस्थितिरेव नास्ति । यधुपस्थितिः स्यात्तदाऽपूर्वत्वं व्याहन्येत । दूषणान्तरमाहप्रयोगोपाधोति (८९-१९)। पद्मत्वे प्रयोगोपाधिन भवतीति व्याख्यातं पूर्वोक्तं दूषणम् ।
निरस्यति-न चेति (८९-२१) । विहितस्थले यथा लिपदस्याऽपूर्व वार्य तथा निषेधस्थलेऽपि न कलजं भक्षयेदित्यादावपि लिपदस्यापूर्व वाच्यमित्यर्थः । न चेत्यारभ्य (८९-२१) लाभ(८९-२१)पर्यन्तेनान्वयः । दूषयति-लोके इति (८९२१) । लिङ्पदस्य क्रियायामेव शक्तिर्गृहीता वर्तते इतिकृत्वा लिङ्पदात् क्रियाया
3. Use of both and #or use of the twice is also stylistic peculiarity of गुणरत्न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270