Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
१८०
न्यायसिद्धान्तदीपे अबाशाते-न चेति (८९-४) । यद्यपि सामान्यतः साधनत्वबोधः व्यापास्मनान्ताव्य भवत्ययं नियमो नास्ति तथापि साक्षात् साधनत्वबाधे परम्परासाधनत्वबोधो यः स व्यापारमनन्तर्भाव्य भवतीति न । किन्तु साक्षात् साधनताबाधे यः साधनत्वबोधः स परम्परामादायैव विश्रान्तो भवति । परम्पराघटकस्तु व्यापारोऽपेक्षत एव। स व्यापारोऽपूर्वमेव लिङादिवाच्यम् कल्प्यते इत्याह-एतावतैवेति (८९-५)। एलावता साक्षात् साधनताबाधे परम्परासाधनत्वप्रतीतिरित्यर्थः । क्रियाव्यापारे (८९-५) इति । यागादिकर्मव्यापारे । तथाच साक्षात् साधनत्वबाधे परम्परासाधनता प्रतीयते । सा च परम्पराघटकेन विना न प्रतीयते । परम्पराघटकं तु अपूर्व लिङादिवाच्यं विना न सम्भवतीति । न च युक्तमित्यनेन सम्बन्धः ।
- दूषयति-छिद्रेतरेति (८९-६)। घटेन जलमाहरेत्यत्र सछिद्रघटस्य जलाहरणायोग्यत्वात् । छिद्रेतरघटेन जलाहरणान्वयबोधो जायते इतिकृत्वा छिद्रेतरस्वेऽपि शक्तिकल्पनापत्तिः । न हि छिद्रेतरत्वबाधकं किञ्चित् पदान्तर तिष्ठति । तथाच घटपदस्यैव छिद्रेतरत्वे शक्तिकल्पनापत्तिः । तथा च तत्र यदि छिद्रेतरत्वरूपेणैव सर्वत्र घटे जलाहरणान्वयबोधो नास्तीत्युत्तरं तदा यागे स्वर्गसाधनत्वबोधः साक्षात्साधनत्वबाधदशायामेव भवति अयं नियमो नास्ति येन परम्परासाधनत्वस्यैव प्रतोतिरावश्यकी स्यादित्यभिप्रायेणाह-न चात्रेति (८९-६)। यागे स्वर्गसाधनत्वग्रहे परम्पराकारणताप्रतीतिरस्ति [ इति ] अयं नियमो नास्ति । युक्तिमाहसाक्षादिति (८९-७)। यदा साक्षात्साधनत्वबाधप्रतिसन्धानं नास्ति तदानी परम्परासाधनस्य स्फुरणमपि नास्तीति कुतः परम्पराघट काऽपूर्वोपस्थित्यर्थ लिङादिशक्तिकल्पनमित्यर्थः । अत एवाह-चरणेति (९९-८)। अपूर्वे लिशक्तिप्रसारणं नास्तीत्यर्थः ।
ननु साक्षात्साधनत्वबाधप्रतिसन्धानं यदा वर्त्तते तदानीं तु परम्परासाधनत्वप्रतीतिरावश्यकी यतः साक्षात्साधनत्वबाधे परम्परासाधनत्वेन विना साधनत्वमात्रमेवाऽनुपपन्नं स्यादित्यत आह-किच्चेति (८९-९) । एकविशेषबाधेऽपि न सामान्यान्वयबाध इति न्यायेन साक्षात्साधनत्वबाधेऽपि साधनत्वसामान्य बाधो नास्ति । यथा घटे नीलरूपबाधेऽपि रूपसामान्यबाधो नास्ति तद्वदत्रापि साक्षात्साधनत्वबाधे साधनत्वसामान्य बाधो नास्ति । एतदेव विवृणोमि -कारणत्वं हीति (८९-९)। तस्येति (८९-१०)। तस्य कारणत्वमामान्यस्य साक्षात्त्वं परम्परात्वं च विशेषणम् । यद्यपि साक्षात्त्वं परम्परात्वं कारणत्वं सामान्याश्रयनिष्ठो धर्मः तस्यैव विशेषणं तथापि कारणत्वं न कारणस्वरूपातिरिक्तमित्यभिप्रायेण कारणत्वस्य विशेषण मत्यभिप्रायेणोक्तं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270