Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
विधिकाटिप्पणम् । वच्छेदकस्यानुगतस्याभावादित्यर्थः । अननुगमेति (८५-१०)। उपलक्ष्यतावच्छेदक यदि सुखत्वादि तदा दुःखाभावेऽपि नास्ति । तथाच दुःखाभावत्वमपि सुखे नास्तोत्यननुगम इत्यर्थः । दूषणान्तरमाह-न चेति (८५-११) । यस्यार्थस्य ज्ञानं तत्र लिशक्तिर्वक्तव्या, न चेच्छायाः ज्ञानं प्रवर्तकम् इति कृत्वा इच्छान्तर्भावेन इच्छाविषयसाधनत्वे लिशक्तिरयुक्ता । एतदेवाह-इच्छाया (८५-११) इति । इच्छा स्वरूपसती प्रवर्तिका न तु इच्छाज्ञानं प्रवर्तकमित्यर्थः । अत्राऽऽशङ्कते । न चेति (८५-१२) । तथाच इष्टत्वं लिशक्तिविषयप्रविष्टमपि न येन इच्छा विशेषणं उपलक्षणं वेति विकल्पावकाशः स्यात् किन्तु स्वर्गसाधनत्वादिकमेव लिवाच्यतावच्छेदकं न त्विष्टसाधनत्वादिकम् । दूषयति-अनेकेति (८५-१३)। स्वर्गकामो यजेतेत्यत्र इ(ई)तप्रत्ययस्य स्वर्गसाधनत्वं लिङ्प्रत्ययवाच्यतावच्छेदकं, चित्रया यजेत पशुकाम इत्यत्र पशुसाधनत्वं लिप्रत्ययवाच्यतावच्छेदकं, पुढेष्टया यजेत इत्यत्र पुत्रसाधनत्वं लिप्रत्ययवाच्यतावच्छेदकमिति अनेकार्थत्वं स्यात् । कुतः ? शकयतावच्छेदकनानात्वात् । तन्मात्रज्ञानस्येति (८५-१३) साधनत्वज्ञानमात्रस्येति । सिद्धान्तेति (८५-१३) । लिप्रत्ययवाच्यम् इष्टसाधनत्वमिति नैयायिकसिद्धान्तव्याकोपो भवति यदि साधनतामात्रं लिप्रत्ययवाध्यमुच्येत । मैवमिति (८५-१५) नैयायिकस्योक्तिः । साधनतेति (८५-१५)। साधनतामात्रमेव लिङ्प्रत्ययवाच्यम् ।
ननु इष्टसाधनत्वस्य लिङ्प्रत्ययावाच्यत्वे प्रवर्तकज्ञानालाभेन लकारान्तरज्ञानात् यथा प्रवृत्तिर्नास्ति तथाऽत्रापि प्रवृत्तिर्न स्यादिति लकारान्तरसाम्यापत्तिरित्यर्थः । समाधत्ते विधीति (८५-१५)। अनुकूलप्रयत्ने सर्वेषामाख्यातानां शक्तिरितिकृत्वा कृतिमात्रोपस्थापकत्वेन साधारण्येऽपि साधनत्वमात्रोपस्थापकत्वेनासाधारण्यम् । साधनतेति (८५-१७)। विधिप्रत्ययेन साधनता उपस्थाप्यते । न च साधनत्वज्ञानमात्रात् प्रवृत्तिरित्यत आह-स्वर्गेति (८५-१७) । तथा च स्वर्गादिपद समभिव्याहारात् स्वर्गसाधनत्वं लभ्यते यागस्य तस्माच्च प्रवृत्तिर्भविष्यतीत्यर्थः । इष्टसाधनतेति (८५-१८) । न हीष्टसाधनत्वज्ञानमात्रात् पुरुषः प्रवर्त्तते किन्तु इष्टविशेषस्वर्गाधज्ञाने स्वर्गार्थिनो न प्रवृत्तिरिति स्वर्गसाधनत्वं समभिव्याहारलभ्यं वक्तव्यमेव । यथा यजेत इत्यनेन इष्टसाधनत्वे लब्धे स्वर्गकाम इत्यत्र स्वर्गपदसमभिव्याहारात् इष्टरूपो यः स्वर्गस्तस्य साधनत्वं लभ्यत इति
१. नैयायिकमते इष्टसाधनत्वं विध्यर्थोऽस्ति, भवतां साधनतामात्र विध्यर्थ उच्यते इति नैयायिकेन सह विरोधः स्यात्-टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270