Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
विधिवादटिप्पनम् ।
१७१ तथाच न हि सर्वत्र इदं वाक्यमयोग्यं किन्तु विहितो य आततायिवधस्तमुद्दिश्य यः श्येनयागस्तस्मिन् श्येनयागे बलवदनिष्टाननुबन्धोष्टसाधनत्वस्य विशिष्टस्य योग्यत्वात् न तत्प्रणेतुरीश्वरस्यानाप्तत्वमित्यर्थः । विहितेति (८६-१३)। विहितो वेदोक्तो यो म्लेच्छजनपदाभिचारः शत्रुसमूहवधस्तमुद्दिश्य श्येनयागाभिधानं योग्यम् ।
सर्वथाऽयोग्यत्वे किं स्यादित्यत आह-अन्यथेति (८६-१४)। श्येनेनाभिचरन् इति वाक्यस्यायोग्यत्वात् तत्प्रणेतुराप्तत्वं न स्याद् इत्यर्थ । तस्माज्जलेन सिञ्चतोत्यत्र यथा कुत्रचिद्वाक्यार्थो योग्यो यत्र जलेन सिञ्चनं नास्ति तत्रायोग्यत्वेऽपि जलेन सिञ्चतीति वाक्यमात्रप्रयोक्तु नाप्तत्वम् । तथा श्येनेनाभिचरन् यजेतेत्यत्र कुत्रचिदयोग्यत्वेऽपि न तत्प्रणेतुरीश्वरस्यानाप्तत्वम् । एतदेव विभागेन दर्शयति-अत एवेति (८६-१५) । यतः म्लेच्छजनाभिचारमुद्दिश्य यः श्येनयागः तत्र प्रायश्चित्तं नास्तीत्यत एव योग्य इत्यर्थः । समस्तस्येति (८६-१५)। बलवदनिष्टाननुबन्धीष्टसाधनत्वस्येत्यर्थः । विधेरिति (८६-१५) । इ(ई)तप्रत्ययार्थस्येत्यर्थः । अयोग्यमुदाहरति-अविहित (८६-१६) इति । तथाच धनलोभेन अविहितो यः ब्राह्मणाभिचारः ब्राह्मणस्य कपटवधस्तमुद्दिश्यानुष्ठितः कृतो यः श्येनयागस्तस्मिन् प्रायश्चित्तश्रवणात् तत्र श्येनयागे बलवदनिष्टाननुबन्धित्व विशेषणमयोग्यमित्यर्थः । तथा चात्र श्येनयागे बलवदनिष्टानुबन्धात् प्रायश्चित्तविधेरपि सार्थकत्वमित्याह-प्रायश्चित्तविधेरिति (८६-१६) । अन्यथा कुत्रापि श्येनयागे बलवदनिष्टानुबन्धो नास्ति तदा बलवदनिष्टनिवृत्तये श्येनयागकर्तुः यत् प्रायश्चित्तं तन्न स्यादेवेति तत्सार्थकम् । तथा च प्रायश्चित्तविधिः सार्थकः ।
अत्राशङ्कते-नन्विति (८६-१८) । एवम् इ(ई)तप्रत्ययस्यार्थो यदि बलवदनिष्टाननुबन्धीष्टसाधनत्वं तदेत्यर्थः । तथा च प्राणपञ्चकं बलवदनिष्टाननुबन्धिजीवनयोनिप्रयत्नसाध्यम् इष्टसाधनं च इति ज्ञाने सति प्राणपञ्चकेऽपि प्रवृत्तिः स्यादित्यर्थः । समाधत्ते नैयायिकः-प्राणादीति (८६-१८)। विकल्प्य दूषयति । तथा च प्राणपञ्चकशब्देन पञ्च प्राणा एव प्राणानां क्रिया वा । आद्ये दूषणमाह-प्रमाणेति (८६-२०) । न हि प्राणा एव जीवनयामिप्रयत्नसाध्याः प्राणानामतीन्द्रियत्वेन तत्र प्रयत्नसाध्यत्वाभावात् । द्वितीये त्वाहयदि श्वासोच्छ्वासक्रियामुद्दिश्य प्रवृत्तिः स्यादित्यापादने प्रवृत्तिशब्देन किमभिप्रेतमित्याह-प्रवृत्तीति (८६-२०)। तद्विशेष(८६-२१) इति । ज्ञानचिकीर्षापूर्विका कृतिरित्यर्थः । आये आह-इष्टेति (८६-२२)। प्रवृत्तिः स्यादित्यापादने जीवन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270