Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
१७७
अपूर्ववादटिप्पनम् । स्यात् । द्वयोरलाभप्रसङ्गः स्यात् । समाधत्ते-एकत्रेति (८८-१७) । वैदिकलिङः स्वर्गकामो यजेतेत्यत्र अपूर्ववाचकत्वस्थितौ निषेधस्थलेऽपि वैदिकलिङोऽपूर्ववाचकत्वं कल्प्यते । यतः एकत्र निर्णीतं तदेवापरत्र कल्प्यते । यथा मन्त्राणां दृष्ट कार्यसम्पादकत्वेन प्रामाण्ये सिद्धेऽन्यत्रापि अदृष्टार्थबोधकस्य प्रामाण्यम् । यथा मन्त्रायुवेदस्थले वेदस्य प्रामाण्ये सिद्धे अपरस्यापि वेदस्य प्रामाण्यम् । तद्वदत्र विहितस्थले लिङः अपूर्ववाचकत्वे स्थिते निषेधस्थलेऽपि लिङोऽपूर्ववाचकत्वं कल्प्यते इत्युभयत्र विहितनिषेधस्थले लिङोऽपूर्ववाचकत्वमिति स्थिते शङ्कते-न चैवमिति (८८-१७) । यदि आशुतरविनाशिक्रियायाः कालान्तरभाविफले जनयितव्ये मध्ये चेदपूर्व तर्हि पुष्टिकामो घृतं पिबेदित्यादौ घृतपानस्याशुतरविनाशित्वात् कालान्तरभाविपुष्टिं प्रति साक्षाजनकत्वासम्भवात् परम्परासाधनत्वोपपत्तयेऽपूर्वकल्पनापत्तिरित्यर्थः । ।
समाधत्ते-वैदिकेति (८८-१८)। न हि सर्वत्र आशुतरविनाशिक्रियासमभिव्याहृतलिङोऽपूर्ववाचकत्वमित्युच्यते कि त त्यत आह-
लिवेनेति (८८-१८)। वैदिकलिङ्वेनैवाऽपूर्ववाचकत्वं कल्प्यते न तु लौकिकालौकिकसाधारणाऽऽशुतरविनाशिक्रियासमभिव्याहृतलिङ्त्वमात्रेणैव लिडोऽपूर्ववाचकत्वम् । कथं तर्हि घृतं पिबेदित्यादी घृतपानस्य पुष्टिसाधनत्वान्वयबोध इति चेत् । न, लोकसिद्धमथवा वैदिकशास्त्रादवगतं वा धातुसाम्यं परिज्ञातं घृतपाने, तदा धातुसाम्यद्वारा पुष्टिर्भवति । तहिं लौकिकस्थले दृष्टधातुसाम्यादिकमेव आशुतर वनाशिक्रियाप्तमभिव्याहृतलिडः वाच्यमस्तु इत्याशयेनाह-यद्वेति (८८-१८) । तत्र वैदिकस्थलेऽपूर्ववा चकत्वेन विना गतिर्नास्तीतिकृत्वा लिङोऽपूर्ववाचकत्वम् । लोकस्थले तु अपूर्वव्यतिरेकेणापि धातुसाम्यद्वारा फलसाधनत्वोपपत्तो स एव लिङर्थ इत्यर्थः । क्रियामात्रस्येति (८८-१९)। क्रियामात्रं परम्परासाधनत्वोपपादकम् । न च कार्यमात्रव्यापारेण पुष्टिसाधनत्वोपपत्तिरित्यत आहेतद्व्यापारस्येति (८८-१९) । तस्याः घृतपानादिरूपायाः क्रियाया यो व्यापारो धातुसाम्यादिस्तस्य लिङर्थत्वात् ।
____ अत्र शङ्कते-न चेति (८८-१९) । यदि लिङः वैदिकस्थलेऽपूर्वे शक्तिः लौकिकस्थले धातुसाम्पादौ शक्तिः तदा शक्यतावच्छेदकभेदात् लिङो नानार्थत्वापत्तिः । समाधत्ते-लोक इति (८८-२०) । यथा सर्वेषामाख्यातानां कृतौ शक्तिः रथो गच्छतीत्यत्र गमनानुकूलकृतेरभावात् गमनानुकूलव्यापारे लक्षणा तथा लिङोsपूर्व एव शक्तिः । यत्र लौकिकस्थले पूर्व नास्ति तत्र लौकिकलिङः परम्परासाधनत्वोपपादकव्यापारमात्रे लक्षणेति न नानार्थत्वं लिङ्गः ।
२३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270