Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
१७६
न्यायसिद्धान्तदीपे
तत्र शक्यतावच्छेदकं द्रव्यत्वं न सम्भवति, कुतः ? घटपदाशक्य पटादिवृत्तित्वात् तद्वत् । लिङ्वाच्यं यदपूर्वं तत्र शक्यतावच्छेदको धर्मः कार्यत्वं न सम्भवति लिङ्पदाशक्यघटादिवृत्तित्वात् ।
ननु अशक्यवृत्तिरपि धर्मः शक्यतावच्छेदको भवतु इत्यत आह- अन्यथेति (८८ - ११) । तथा च घटपदशक्यतावच्छेदकं घटत्वे न स्यात् किन्तु सामान्यधर्मः प्रमेयत्वमेव स्यात् । द्वितीयं दूषयति- नेतर (८८ - १२) इति । घटादीति (८८१२) | क्रियातिरिक्तकार्यत्वमपि न लिङ्पदशक्यतावच्छेदको धर्मः कुतः ? लिङ्पदाशक्यघटादिवृत्तित्वात् । क्रियातिरिक्तकार्यत्वं घटेऽपि वर्त्तते । तृतीयं स्थिरकार्यत्वेनेति पक्षं दूषयति-तत्वादेवेति (८८ - १३) । शक्याशक्यघटादिसाधारणत्वात् । अपूर्वत्वेनेति पक्षं दूषयति- नोपान्त्य ( ८८ - १३ ) इति । यद्यपि अपूर्वत्वं लिङ्पदशक्यं यदपूर्वं तन्मात्रवृत्ति भवति न तु लिङ्पदाशक्य घटादिवृत्ति तथापि तदपूर्वत्वं प्रथममुपस्थितमनुपस्थितं वा । आथे आह- उपस्थितावपि ( ८८ - १३) । अन्वयबोधात् यदि पूर्वमुपस्थितमपूर्वं तदा अपूर्वत्वव्याघातः, कुतः ? साधनत्वान्वयबोधानन्तरं कल्प्यं हि अपूर्वं तच्चेत् पूर्वमुपस्थितं तदा तस्य कल्प्यत्वाभावेन अपूर्वत्वव्याघातः । अन्त्ये यदि अपूर्वत्वमुपस्थितं नास्ति तदा केन रूपेण लिडादिपदशक्तिग्रहः स्यात् । चरमं दूषयति-अनिर्वचनादिति (८८ - १४) । स्थिरेति ( ८८ - १५) | लिङ्पदस्य कार्यत्वेन रूपेण कार्य एव घटादिसाधारणी शक्तिः । तया शक्त्या कार्यत्वेन रूपेण पदार्थस्मरणं भवति । यथा गोपदेन सकलमेव गोसाधारण पदार्थस्मरणं भवति । वाक्यार्थबोधे तु अपूर्वं यथा गामानयेत्यत्र अपूर्वो गौरुपतिष्ठति तथाच वाक्यार्थबोधकाले कार्यत्वं विहाय अपूर्वमवगमयति लिङ्पदम् । यथा शब्दाश्रयत्वेन आकाशपदशक्तिग्रहे पदार्थस्मरणकाले शब्दाश्रयत्वेनैवोपस्थितिः, वाक्यार्थबोधकाले तु शब्दाश्रयत्वं विहाय निष्प्रकारिका आकाशस्योपस्थितिस्तद्वदेवेत्यर्थः । एतदेवाह - लिङ्पदमिति (८८ - १६) यजेतिपदम् । तर्केति (८८ - १६) । अस्थिरा क्रिया कालान्तरभावि स्वर्गानिका इति तर्कसहायेन अपूर्वं बोधयति ।
अत्र शङ्कते - न चेति ( ८८ - १६) । यदि लिङ्प्रत्ययेन तर्कबलादपूर्वम् उपस्थाप्यते तर्हि न कल भक्षयेदित्यादौ कलञ्जभक्षणाभावविषयक कार्यमित्यत्र नित्यनिषेधः । अपूर्वं च तयोर्लाभो न स्यात्, कुत: ? कलञ्जभक्षणाभावस्य विहितक्रियार्थाभावात् । किन्तु न कलजं भक्षयेदित्यत्र वेदोक्तनिषेधोऽस्ति, न तु विधिः । अत्र कलञ्जभक्षणाभावस्थले निषेधजन्यम् अपूर्वं चेन्नास्ति तदा नित्यनिषेधोऽपि न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270