Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
१४२
न्यायसिद्धान्तदीपे
पाके । इच्छेति (७८ - १ ) । सुखादौ इच्छा जायते तत्कारणीभूतं ज्ञानं सुखज्ञानं तद्विषयत्वं सुखादौ तिष्ठति । चिकीर्षेति (७८ - १) । सुखादौ चिकीर्षा नास्तीति चिकीर्षापदं पार्क कृत्या साधयामीति चिकीर्षा, तत्कारणीभूतं ज्ञानं पाको मत्कृतिसाध्य इति ज्ञानं तद्विषयत्वं पाकादो वर्त्तत इत्यर्थः । चिकीर्षेति (७८-२) । चिकीर्षायाः कारणीभूतं पाको मत्कृतिसाध्य इति ज्ञानं तस्या विषयता पाकादो वर्त्तते, तस्या विषयताया अवच्छेदकं पाकत्वादिकं चिकीर्णेति कृतिजन्यत्वे सति स्वरूपं यत् पाकादिकं तज्ज्ञानमेव प्रवर्तकम् । चिकीर्षति (७८ - ४) । चिकीर्षाजन्या या कृतिः तज्जन्यत्वम् उद्देश्यत्वम् । स्वेति (७८-४) । यो विषं न भक्षयति तस्य विषमक्षणमनिष्टं भवति । यो विषं भक्षयति तस्य विषमक्षणमिष्टं भवति इतिकृत्वा विषभक्षकेच्छाविषयीभूते विषभक्षणे विष्णभक्षकस्यानिष्ठ साघनीभूते विषाभक्षकस्य विषभक्षणे प्रवृत्तिः स्यात् यथाकथञ्चिदिच्छामात्रविषयत्वं विषभक्षणेऽपि वर्त्तते । सुखेति (७८---५)। इच्छामात्रविषयता त्रिषु वर्त्तते तस्या विषयताया अवच्छेदकं सुखत्वम् दुःखाभावत्वं भोगत्वं तद्रूपवत्वं सुखादौ वर्त्तते इतिकृत्वा सुखादौ प्रवृत्तिः स्यात् सुखादीनां फलरूपत्वेन प्रवृत्तिविषयत्वाभावात् । याति (७८-६ ) | यागादावपि इच्छामात्रविषयतावच्छेदकरूपं उपायत्वं वा पाकत्वादिकं वाऽन्यद्वा । नाद्यः उपायत्वज्ञानमात्रान्न प्रवृत्तिः । अत एव न द्वितीयोऽपि पाकत्वज्ञानमात्रान्न कोऽपि प्रवर्त्ततेऽननुगमाच्च । कोदृशोऽननुगमः । पाकत्वस्य यागेऽभावात् । यागत्वस्य पाकेऽभावात् । अन्त्ये त्वाह-निर्वक्तुमशक्यत्वादिति (७८--६) । यागपाकादावनुगतम् उपायत्वातिरिक्तम् इच्छामात्रविषयताऽवच्छेदकं रूपं नास्तीत्यर्थः ।
अत्र शङ्कते न चेति - ( ७८- ६ ) इष्टत्वं नाम इच्छाविषयत्वम् उद्देश्यत्वमिति यावत् । तदवच्छेदकमिति (७८ - ६) | इच्छामात्रविषयताया या उद्देश्यता तदवच्छेदकमित्यर्थः । दूषणमाह-आत्मेति (७८- ७) । इच्छामात्रविषयताया या उद्देश्यता तदवच्छेदकम् उद्देश्यत्वम् । एवं च सति उद्देश्यताया अवच्छेदकम् उद्देश्यत्वमेव । चिकीर्षेति (७८- ७) । चिकीर्षा विषय [क]त्व ज्ञानं चेत् प्रवर्त्तकं तदा चिकीर्षाद्वारा चिकीर्षाज्ञानमेव प्रवर्त्तकमित्यागतं, न च तत् सम्भवति, चिकीर्षाविषयस्य यद् ज्ञानं तत् चिकीर्षाद्वारा प्रवर्त्तकं न तु चिकीर्षाविषयत्वेन, चिकीर्षा - विषयस्य ज्ञानं प्रवृत्तिजनकं ज्ञानचिकीर्षाकृतीनां समानप्रकारत्वेन कार्यकारणभावः, न च चिकीर्षाविषयत्वप्रकारिका किन्तु पाकत्वप्रकारिका येन चिकीर्षाविषयत्व [कं] ज्ञानं चिकीर्षाद्वारा प्रवृत्तिजनकं स्यादित्यर्थः ।
१. उद्देश्यत्वं पाकयागादौ अस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270