Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
विधिवादटिप्पनम् ।
१६१
नापीति (८३ - ११) । निवृत्तिनियोगो निवृत्त्यपूर्वम् इत्येकम् अथवा यागविषयक कार्ये प्रवृत्यपूर्वम् इति द्वितीयं तथा च कलञ्जभक्षणाभावविषयकं कार्यमिति निवृत्त्यपूर्वं तथाच नत्रा कलञ्जभक्षणादौ निवृत्त्यपूर्वमेव बोध्यते । दूषयति फलाभावेनेति (८३ - १२) | निवृत्त्यपूर्वं हि न स्वतः फलरूपं सुखदुःखाभावानात्मकत्वात् । नापि सुखसाधनं वा दुःखाभावसाधनं वा । पेण्डत्वादेव निष्प्रयोtosपूर्वे प्रमाणाभावात् । नापीति ( ८३ - १२) । न कल भक्षयेदित्यत्र नजा कलञ्जभक्षणप्रागभाव एव साध्यत्वेन बोध्यते इति नञोऽर्थवत्त्वं दूषयति । तस्येति (८३-१३) । कलञ्जभक्षणप्रागभावस्य पूर्वावधिशून्यत्वेनाऽसाध्यत्वात् ।
अत्राशङ्कते न चेति (८३ - १३) । साध्यता हि द्विधा योगरूपा क्षेमरूपा च । अलब्धस्य लब्धिर्योगरूपा साध्यता घटादौ । यस्मिन् सति उत्तरक्षणे यस्य सत्त्वम् । यस्मिन्नसति उत्तरक्षणे यस्यासत्वम् इयं क्षेमरूपा साध्यता । तत्र प्रथमायाः साध्यताया असम्भवेऽपि द्वितीयस्याः सम्भवात् । कलञ्जभक्षणादौ कलञ्जभक्षणोत्पादनसामग्रचा भावे उत्तरक्षणे कलञ्जभक्षणप्रागभावस्य सत्त्वम् । तदभावे कल मक्षण सामग्रीसत्त्वे उत्तरक्षणे कलञ्जभक्षणप्रागभावस्यासत्त्वम् । एवं सति यस्मिन् सति यस्य उत्तरक्षणे सत्वं तदेव योगक्षेमसाधारणं साध्यत्वं न तु असतः सत्त्वं गौरवात् । एवं सति कलञ्जभक्षणप्रागभावस्य परिपालनरूपमेव साध्यत्वम् । दूषयति - प्रागभावस्येति (८३ - १४) । नञा कलञ्जभक्षणप्रागभावपरिपालनं बोचयितुं न शक्यते, कुतः ? प्रागभावस्य कार्यजनकत्वनियमेन । तत्परीति ( ८३ - १५) | प्रागभावपरिपालनस्य । तथा च प्रागभावपरिपालनं कर्तुं न शक्यते । नन्वस्त्वन्य एव निषेध इत्यत आह - तदन्यस्येति (८३१५) । चिकीर्षाजन्यकृतिसाध्यत्वातिरिक्तस्य । तत्रेति (८३ - १५ ) । न कल भक्षयेदित्यादौ चिकीर्षाजन्यकृतिसाध्यत्वस्य निषेधो नास्ति । तस्माद् न कल भक्षयेदित्यत्र बलवदनिष्टाननुबन्धित्वस्यैव निषेधः ।
इष्टसाधनस्य विध्यर्थत्वे शङ्कते । नन्विति (८३ - १७) । नित्ये सन्ध्योपासनादौ किमिष्टं यं प्रति साधनत्वं सन्ध्योपासनस्य बोधनीयम् । प्रागिति (८३-१८) । सन्ध्योपासनाप्राक् । प्रत्यवाये ( ८३ - १८ ) पापे प्रमाणं नास्तीत्यर्थः । सर्वत्रेति ( ८३ - १९) । यो निशि पापाचरणं करोति तस्यैव १. अस्वरूपत्वात् व्यर्थत्वात् ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270