Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
विधिवादटिप्पनम् ।
इष्टसाधनताभ्रमे सति प्रवर्त्तते, तदभावज्ञाने सति निवर्त्तते इत्यावश्यकत्वात् इष्टसाधनताज्ञाने सत्येव चिकीर्षतीति तदेवेष्टसाधनताज्ञानमेवोपजीव्यमतएवोपजीव्यत्वात् तदेवाह - तदिति (८२ - ७) । तस्येष्टसाधनताज्ञानस्योपजीवने । तदिति (८२ - ७) इष्टसाधनत्वज्ञानमेव प्रवर्त्तकमित्यर्थः ।
इष्टसाधनत्व विधिपक्षे शङ्कते । साधनतेति ( ८२-८) इष्टसाधनता विधिपक्षे इत्यर्थः । साधनतेति (८२ - ९) इष्टसाधनतालाभात् । अनेनेति ( ८२ - ९) । अनेनार्थवादवाक्येन तरतीत्यादिना । यजते, अयं तु न लिङ् किन्तु लट् । अनेन लटा इष्टसाधनत्वं न लभ्यते । किन्तु अर्थवादवाक्येन अनुमानेन इष्टसाधनत्वलाभः । इष्टसाधनत्वानुमानं तु यथा इदम् अर्थवादवाक्यम् इष्टसाधक विध्यैकवाक्यतापन्नम्, अर्थ वादवाक्यत्वात् । वायव्यं श्वेत इत्यर्थवादवाक्यवत् । समाधत्ते अविनेति (८२१०) । तथाच तदतिमृत्युमनेन मृत्युतरणरूपेष्टस्य यत्तच्छन्दाभ्यां सिद्धार्थवाक्येने बोधनात् । न च प्रवर्त्तकेष्टसाधनत्वबोधक विधिं विना तरतोत्यादिसिद्धार्थवाक्यात् प्रवृत्तिरिति प्रवृत्त्यर्थं यत्र यत्र अर्थवादवाक्य तत्र तत्र विधिसमभिव्याहार इति अविनाभावबलेन इष्टसाधनत्वबोधक विध्यनुमानम्, अर्थवादवाक्यस्य विधिव्याप्यत्वात् ।
अत एवाह — व्यापकबाधेनेति (८२ - १० ) । व्यापको विधिश्चेन्नास्ति तदा व्यापकविध्यभावे व्याप्यस्याऽर्थवादवाक्यस्यार्थवाद वाक्यरूपत्वमेव न स्यादिति अर्थवादवाक्यव्यापकविधिकल्पनम् । अयमर्थः । नहीष्टसाधनत्वमर्थवादवाक्याल्लब्धं नास्ति इति न हि । किन्तु प्रवृत्यर्थं व्याप्तिबलेन विधिकल्पनमित्येकः पक्षः । अथवा कथमेतस्यार्थवादवाक्यस्यार्थवादरूपत्वं यावान् अर्थवादो विधिव्याप्यः । विधिरूपव्यापकाभावे व्याप्यत्वं न स्यादिति व्यापकबाधे व्याप्यवापशङ्कानिराकरणार्थे तद्विधिकल्पनमिति द्वितीयः पक्षः । नव (८२ - ११ ) । साधनताशब्देन इष्टसाधनता लाभार्थं विधिकल्पनं नास्ति । किन्तु प्रवृत्यर्थं विधिकल्पनम् ।
अत्र प्राभाकरः शङ्कते नन्विति (८२ - १२) ज्ञाननिष्ठा या इच्छात्वावच्छिन्नकार्यता प्रतियोगिक कारणता तस्याः किमवच्छेदकमित्यन्वयः । समाधत्ते अनुगतमिति ( ८२ - १३ ) । कारणतावच्छेदकमनुगतं नास्त्येव । यतः सुखज्ञानादपि इच्छा जायते, दुःखाभावज्ञानादपि इच्छा जायते, इष्टोपायत्वज्ञानादपीच्छा जायते । तत्र ज्ञाननिष्ठमनुगतं कारणत्वं नास्तीत्यर्थः । अत्र शङ्कते प्राभाकरः । तर्हीति (८२-१३) अनुगत कारणतावच्छेदक ग्रह नियमः । अनुगतं कारणतावच्छेदकं ज्ञाननिष्ठं नास्त्येवेत्यर्थः । समाधत्ते नैयायिकः । सुख (८२ - १४ ) इति । अनुगत कारणताग्रहे १. तरतीत्यादिना इति ।
Jain Education International
For Private & Personal Use Only
१५७
www.jainelibrary.org
Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270