Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
विधिवादटिप्पनम् । तथाच कृतिसाध्येष्टसाधनत्वं न स्वर्गापवर्गसाधारणम् । कुतः, स्वर्गादीनाम् इष्टसाधनत्वाभावात् । कृतिविशेष साध्यत्वं तु स्वर्गापवर्गसाधारणमिति लाघवम् ।।
- अत्र शङ्कते । न चेति (८०-२३) । श्रमेऽपीति (८०-२३) । कृतिविशेषसाध्यत्वं श्रमेऽपि वर्तते । पाकानुकूलकृतिविशेषेण पाचकस्य श्रमोऽपि जायते न तु श्रमार्थमन्यः कृतिविशेषोऽपेक्ष्यते । समाधत्ते श्रमस्येति (८०-२३)। तथा च श्रमो न चिकीर्षाजन्यकृतित्वरूपेण कृतिविशेषसाध्यः । व्यभिचारमाह-द्वेषेति (८०-२४)। शत्रौ सर्प वा । द्वेषप्रभवनिवृत्तिप्रयत्नादपि श्रमोऽपि जायते । अत एव पलायनादौ श्रमजन्यस्य स्वेदलक्षणस्य फलस्यानुभवसिद्धत्वात् । तथा च न श्रमेऽपि प्रवृत्तिप्रसङ्ग इति भावः । अत्र शङ्कते न चेति (८०-२४)। अतीतभोजनादौ भोजनत्वेन प्रवृत्तिप्रसङ्गः, अतीतभोजनत्वेन वा । आधे त्वाह सामान्यत (८०-२५) इति । इष्टापादनादिति (८०-२५)। अतीतभोजनादौ भोजनत्वेन रूपेण प्रवृत्तिर्वतत एवेति । अन्त्ये त्वाह-समयेति (८०-२५) । अतीतभोजने अतीतभोजनत्वेन न प्रवृतिः, अती. तत्वस्य कृतिसाध्यत्वविरोधित्वात् । साध्यत्वेति (८१-१)। कृतिसाध्यत्वाभावेनेत्यर्थः। आपादकेति (८१-१) । प्रवृत्तिरापाद्या । कृतिसाध्यत्वमापादकं तन्नास्तीत्यर्थः ।
शङ्कते नन्वेवमिति (८१-१)। यथा स्वर्गार्थी चिकीर्षाजन्यकृतिसाध्यताज्ञानाधागे प्रवर्तते एवं स्वर्गार्थिनो दण्डादावपि प्रवृत्तिः स्यात् । स्वर्गार्थिनो यथा यागश्चिकीर्षाजन्यकृतिसाध्य इति ज्ञानम् तथा दण्डोऽपि चिकीर्षाजन्यकृतिसाध्य इति ज्ञानं वर्तत एव, तत्रापि प्रवृत्तिः स्यादित्यर्थः । अत इति (८१-३).। दण्डे चिकीर्षाजन्यकृतिसाध्यत्वज्ञानमात्रादित्यर्थः । तत्रेति (८१-३) । दण्डे । मैवमिति (८१-३)। प्राभाकरोक्तिः। समाधत्ते प्राभाकरः । स्वर्गेति (८१-४) । तथा यागो मत्कृतिसाध्यः मत्कृति विनाऽसत्त्वे सति स्वर्गेष्टसाधनत्वात् इति स्वर्गेष्टसाधनतालिङ्गकम् यत् कृतिसाध्यतानुमानं तत् प्रवर्तकम् । तदनुमानं दण्डादौ नास्ति, कुतः, दण्डस्य स्वर्गरूपेष्टसाधनत्वाभावात् । न दण्डादौ प्रवृत्तिप्रसङ्गः । शङ्कते न चेति (८१-५)। तथा च इष्टसाधनताज्ञानेन कृतिसाध्यत्वज्ञानं तस्मात् प्रवृत्तिः । लाघवात् कृतिसाध्यत्वज्ञानजनकं यदिष्टसाधनताज्ञानं तस्मादेव कुतो न प्रवृत्तिरित्यर्थः । तद्धेतोरिति (८१-५)। कृतिसाध्यत्वज्ञानहेतोरिष्टसाधनताज्ञानादेवेत्यर्थः । समाधत्ते इष्टेति (८१-५) । प्राभाकरी वक्ति । नैयायिकमते इष्टसाधनताज्ञानमात्र न प्रवतिकम् । किन्तु स्वान्तर्भावेन अनुमितिरूपम् । तथा च यदिष्टसाधनत्वानुमितिजनक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270