Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
१४६
न्यायसिद्धान्तदीपे प्रवर्त्तते इत्यर्थः । अत्र शङ्कते-तत्रेति (७८-२५)। घटसाधनं दण्ड इति ज्ञानं आयते यत्र तत्र तद्ज्ञानानन्तरं दण्डसाध्यो घट इति ज्ञानमवश्यं जायते अत्र किं नियामकमित्यर्थः । समाधत्ते शूण्विति (७८-२६) । तवापि नैयायिकस्यापि कृतिजन्यत्वं कृत्यजन्ये प्रवृत्तिर्न भवतीत्युपजीव्यं भवति, एवं च प्रवृत्त्यर्थकृतिसाध्यत्वज्ञाने उभयोर्वादिनोरावश्यके सति दुःखसाधने प्रवृत्तेरभावात् यागसाध्यः स्वर्ग इति यागसाध्यत्वमेव विषयतावच्छेदकं न तु स्वर्गसाधनत्वम् उभयसिद्धं यत् कृतिसाध्यत्वं तदपेक्षया साधनत्वस्य विजातीयत्वात् । साध्यत्वस्य समानजातीयत्वात् साध्यत्वमेवावच्छेदकं न तु साधनत्वम् । कृतिसाध्यत्वमित्यत्र साध्यत्वापेक्षया साधनत्वस्य विजातीयत्वादित्यर्थः । तत्रेति (७८-२५) कृतिसाध्यत्वे । अनिष्टसाधने प्रवृत्तिप्रसङ्गवारणार्थ विशेषणान्तरमिति । इष्टसाधनत्वं स्वसाध्येष्टकत्वं वा । विशेषणान्तरयोजना यथा कृतिसाध्येनेष्टं साध्यं अथवा कृतिसाध्यम् इष्टसाधनम् इति विशेषणान्तर कल्पनीयमित्यर्थः । तत्रेति (७८-२६)। विशेषणान्तरकल्पने आवश्यके साध्यत्वमेव विशेषणमवश्यं कल्पनीयमित्यत्र युक्तिमाह-क्लप्तमिति (७९-१)। गौरवादिति (७९-२)। कृतिसाध्यत्वमित्यत्र साध्यत्वापेक्षया साधनत्वस्य विजातीयत्वेन गौरवादित्यर्थः । प्रथम (७९-२) इति । साध्यत्वमेवेत्यर्थः । ननु सजातीयत्वमात्रं साध्यत्वविशेषणप्रक्षेपे न नियामकमित्यत आह–इदमिति (७९-२) परेषामिति (७९-३) प्राभाकराणाम् । अणुरिति (७९-३)। सजातीयत्वमात्रम् । अध्यवसाय (७९-३) इति । कृतिसाध्यत्वे विशेषणप्रक्षेपकरम् । तस्मात् कृतिसाध्यत्वे साध्यत्वमेव विशेषणं देयम् । न तु साधनत्वं, तस्य विजातीयत्वात् ।
' अत्र शङ्कते-न चेति ((७९-४)। ज्ञानेच्छाकृतीनां समानविशेष्यकत्वात् यद्विशेष्यकं ज्ञानं तद्विशेष्यका इच्छा तद्विशेष्यिकैव कृतिः यथा कपालं घटसाधनम् इति कपालविशेष्यकं ज्ञानं तदनन्तरं कपालं घटवत्तया कृत्या साधयामि [इति कपालविशेष्यका चिकीर्षा तदनन्तरं कपालविशेष्यका कृतिः कृतिसाध्येन साध्यं फलम् इष्टम् इति फलविशेष्यकज्ञानात् कथं साधनविशेष्यका प्रवृत्तिरित्यर्थः । किन्तु फलविशेष्यकैव प्रवृत्तिः स्यादित्यर्थः । साधनस्येति (७९-४) । ज्ञानेच्छाकृतीनां न समानविशेष्यत्वेन कार्यकारणभावः किन्तु समानविषयत्वेन । एवं च सति कृतिसाध्ययागरूपसाधनसाध्यः स्वर्ग इति ज्ञानात् प्रवर्तते । एतस्मिन् ज्ञाने तु साध्ये साधनस्य प्रकारतया विषयत्वेन फलविशेष्यकमषि ज्ञानं साधनविषयकं भवत्येव तेन फलविशेष्यकेन साधनविषयकेन साधनविशेष्यका प्रवृत्तिर्भवत्येवेत्यर्थः । तद्विषयत्वादिति (७९-५)। साधनििदत्यर्थः । विशेष्यत्वस्येति (७९--५) प्रवृत्तौ समानविषयत्वं ज्ञाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270