Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
११३८
न्यायसिद्धान्तदीपे प्रवृत्तिः, कुत्रचित् अध्येषणामात्रेण, यत्र गुर्वादीनामाज्ञाऽपि नास्ति अध्येषणाऽपि नास्ति तत्र प्रतिपाद्यस्य शिष्यस्य गुरोरेतत्फलविषयिणी इच्छा वर्तते तत्र वक्तृफलेच्छाज्ञानस्य सत्त्वेऽपि न तेत् प्रवर्तकम्-इति व्यभिचारात् आज्ञाऽपि अप्रवर्तिका, अध्येषणाऽप्यप्रवर्तिका वक्तृफलेच्छाविषयत्वज्ञानमप्यप्रवर्तकम् इति नियमो नास्तिइतिकृत्वाऽनुगतं प्रवत्तकं किञ्चिद् वक्तव्यम् । तच्च नास्ति । प्रतिपाधेति(७६-१५) प्रतिपाद्यस्य शिष्यस्य ये विशेषणगुणा बुद्धयादयः ते मनसा गृह्यन्ते इतिकृत्वा प्रतिपाद्यस्य या फलेच्छा सा मनसः प्रत्यक्षा इतिकृत्वा स्वफलेच्छाबोधार्थ वक्तृशब्दानपेक्षणादित्यर्थः । तद्बोधकेति(७६-१६)। प्रतिपाद्यफळेच्छाबोधकशब्दस्येत्यर्थः ।
दूषणान्तरमाह-असत्याश्चेति(७६-१६)। आदी ज्ञानं तदनन्तरं प्रतिपाधस्य इच्छा तदनन्तरं प्रवृत्तिः एवं सति ज्ञानात् इच्छति प्रयतते । न च ज्ञानात् पूर्वम् इच्छास्ति इतिकृत्वा स्वज्ञानेन यत्र प्रवृत्तिर्जायते तत्र प्रतिपाद्यफलेच्छा नास्ति, यः प्रवर्त्तते स प्रतिपाद्य एव न भवति, स्वज्ञानमात्रादेव कामिनीसम्भोगादौ प्रवर्ततेइतिकृत्वा कामिनीसम्भोगकर्तुः प्रतिपाद्यत्वमेव नास्ति । तथा च प्रतिपाद्यफलेच्छाविषयत्वं न प्रवर्तकम् ।
फलविषयिणी या इच्छा तद्विषयत्वज्ञानस्य प्रवर्तकत्वं निरस्य धात्वर्थविषयिणी या इच्छा तद्विषयत्वज्ञानस्य प्रवर्तकत्वं निरस्यति नाऽपीति(७६-१७) । धात्वर्थविषयिणी या इच्छा तद्गोचरत्वं यागादेरित्यर्थः । प्रतिपाद्याऽभिप्रायेणाह-धात्वर्थस्येति(७६-१७) । तथाच यागस्य स्वर्गसाधनत्वाज्ञाने प्रतिपाद्यस्येच्छाविषयत्वज्ञाने विद्यमानेऽपि न प्रतिपाधो यागादौ प्रवर्तते । प्रयोज्येति प्रतिपाद्यस्य नाम । प्रतिपादकेच्छाऽभिप्रायेणाह-प्रतिपादकेति(७६-१८)। यत्र प्रतिपादकस्य यागविषयिणी इच्छा वर्त्तते नियोज्यस्य नास्ति तत्र नियोज्यस्य यागे प्रतिपादकेच्छ। विषयत्वज्ञाने विद्यमानेऽपि नियोज्यो न प्रवर्तते । न तृतीय(७६-२०) इति । यस्य कस्येति पक्ष इत्यर्थः । अतिप्रसङ्गादिति(७६-२०) आत्मघातकस्य विषभक्षणादो इच्छाविषयत्वज्ञाने विद्यमाने अनात्मघातकस्यापि विषभक्षणादौ प्रवृत्त्यापत्तेः । एतावता इच्छामात्रविषयत्वमिति प्रथमपक्ष निराकृत्य तद्विशेषचिकीर्षा विषयत्वपक्षं निराकरोति । द्वितीयोऽपि नेति (७६ २०) इच्छाविशेषचिकीर्षेति यो द्वितीयः पक्षः सोऽपि नेत्यर्थः ।
___ दूषणमाह-उक्तेति(७६-२०) । अत्रापि । प्रतिपाद्यस्य वा प्रतिपादकस्य वा यस्य कस्याऽपि वेत्य दिना दूषणानामुक्तप्रायत्वादित्यर्थः । संकल्प(७६-२२) इति । मानसो निश्चयः । संकल्पस्य प्रवर्तकत्वे साधकमाह-स्वप्रवृत्ताविति(७६-२२)।
१. वक्तृफलेच्छा ज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270