Book Title: Nyayasiddhantadipa
Author(s): Shashadhar, Bimal Krishna Matilal
Publisher: L D Indology Ahmedabad
View full book text
________________
विधिवादटिप्पनम् ।
१३३ शब्दशक्तिरित्यर्थः । भावनेति(७४-११) कृतिरित्यर्थः । सैवेति(७४–१२) । सा भावना भाव्यफलावच्छिन्ना प्रवर्त्तिका इत्यर्थः । नियोज्यस्य यत् प्रयोजनं तदेव फलं भाव्यं यस्याः सेत्यक्षरार्थः । इष्टत्वमिति(७४-१२)। इच्छाविषयत्वं संकल्प इति । अहं पाकं कुर्यामिति निश्चयः । वक्त्रिति(७४-१२)। वक्तुराप्तस्याभिप्रायः । कार्यतेति(७४-१३)। मम कार्यमिदमिति । इष्टेति(७४-१३) । ममेदं इष्टसाधनमिति । अश्नुतेति (७४-१५) : यत्र वाक्यं नास्ति । तत्रापि कामिनीसम्भोगादौ स्वेष्टसाधनताज्ञानात् प्रवर्त्तते । किञ्च प्रवृत्तिपरशब्दत्वमेतस्यार्थः । कः प्रवृत्तिपरशब्दः किं स्वज्ञानद्वारा प्रवत्तयति वा किंवा प्रवृत्तिपरशब्दत्वप्रकारकं ज्ञानं वा प्रवर्तकम् । आये बधिरस्यापि प्रवृत्तः । अन्त्ये त्वाह अग्निष्टोमादीति(७४-१६) । अग्निष्टोमवाक्यजन्ये ज्ञाने प्रवृत्तिपरशब्दत्वं प्रकारो नास्ति । त्वया प्रवर्तितव्यम् इति] अयं प्रवृत्तिपरः शब्दः प्रकारः अग्निष्टोमवाक्यजन्ये ज्ञाने नास्ति । अभिधायाः (७४-१७) इति । अभिधा वाच्यवाचकभावातिरिक्तादर्थान्तरं लिशक्तिः अथवा वाच्यवाचकभावरूपा । नान्यः । तस्या वाच्यवाचकाभावरूपाया अभिधायाः पदार्थस्मृतिमात्रहेतुत्वात् । नाद्य इत्याह-भिन्नेति(७४-१८) वाच्यवाचकभावरूपैव अभिधा वर्तते तदतिरिक्ता नास्ति । भावनेति(७४-१९)। भावना कृतिः । कृतिज्ञानं चेत् प्रवर्तकम् तदा पचतीत्यादावपि प्रवृत्तिः स्यात् । लडादावपि आख्यातार्थः कृतिरेव । एतदेवं मनसि कृत्य दूषणान्तरमाह-तस्याः (७४-१९) इति । तस्याः कृतेः सर्वलकारवाच्यत्वात् । एवं च इतरलकारार्थापेक्षया लिङर्थस्य वैलक्षण्यं न स्यादित्यर्थः ।।
अत्राऽऽशङ्कते । न चेति(७४-२०) कृतिराख्यातार्थो न भवति किन्त संख्या एकत्वादिरूपा । स आख्यातार्थः । अन्यथा करोतीत्युक्ते कृञ् धातोरर्थः तिवर्थोऽपि कृतिः, न च कृति विषया कृतिरिति तथा चानन्वय एव स्यादित्यर्थः । ननु कृतिगोचराऽपि कृतिरस्तीत्यत आह-सजातीयेति(७४-२०)। प्रयत्नादिविशेषगुणानां स्वसमानजातीयस्यानारम्भकत्वस्योक्तत्वात् तथाच कृतिगोचरा कृतिर्नास्ति । तथाच आख्यातार्थः संख्यैव । एवं सति कृत्याश्रय एक इति अन्वयो भविष्यति । दूषयति आख्यातेति(७४-२१) । करोतीत्युक्ते धातोरर्थः कृतिः आख्यातार्थः संख्या । एवं च सति कृतिगता संख्या न बोध्यते किन्तु कृत्यनुकूलगता कृत्याश्रयगता वा संख्या बोध्यते । एवं सति अनुकूलत्वमाश्रयत्वम् आख्यातस्य लाक्षणिकोऽर्थोऽस्तु, संख्या तु वचनस्यैवार्थोऽस्त्वित्यर्थः । तथाच एवं सति कृञ्धातुना कतिरुक्ता तिपाऽनुकूलत्वं तथाच कृत्यनुकूलवान् [इति] अयमन्वयः सुकर एव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270